Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 161
________________ 146. वामध्वजकृता सृङ्केतटीका यदि चेतनस्याप्रयोजकत्वम् अचेतनस्यापि स्यात् / तथा चाकस्मिकत्वं स्यादित्यर्थः / यदि च व्यतिरेकसंदेहवशेन व्याप्तिविरहात् प्रकृतमनुमानाभासः तदा तादृशव्यतिरेकसंदेहः कार्यकारणतद्विशेषानुमानेषु कर्तुं शक्यते इति तदप्यनुमानाभास इति शङ्कोत्तराभ्यामादर्शयति - स्यादेतदित्यादिना / संप्रति प्रकारान्तरेण सं(सत्)प्रतिपक्षमभिधातुं भूमिमारचयति - नन्विति / सिद्धसाधनमभिधातुं पीठमारचयति - अपि चेति / उपाधिमाशङ्कते - किञ्चेति / यत्व(त्र) बुद्धिमत्पूर्वकत्वे साध्ये शरीरपूर्वकत्वमुपाधिरित्यत्र वाचस्पतिवचो चत(चेत्) शरीरपूर्वकत्वस्यापि बुद्धिगतकार्यत्वोपाधिप्रयुक्तत्वेन साध्यसामान्याव्यापकतयोपाधिलक्षणायोगात् करका)र्या बुद्धिः कारणतया शरीरमपेक्षते, तन्निवृत्तौ च निवर्तते / अकार्या तु बुद्धिस्तन्निवृत्तावपि न निवर्तते / तदेतन्नि(न्नो)पाधि(धिः) संभवेत् / बन्ध(बुद्धेः) नित्यप्रयत्नपूर्वकत्वे शक्यमाने प्रकृतकार्यकारण[124A]भाववैपरीत्यादनित्यप्रयत्न[पूर्व]कस्य नित्यानित्यसाधारणज्ञानमात्रपूर्वकत्वेन स्वभावप्रतिबन्धादुपाधिलक्षणायोगात् / न त्वेवं शरीरपूर्वकस्य स्व(स)म[न]न्तरकारणत्व-साध्यगतकार्यत्वाभ्यामुपाधिभ्यां साध्य एव(वा)सौ [उ]पाधित्वादित्याशयवानाह - न हीति / अयमर्थः - यथा शरीरनिवृत्तावप्यकार्या वदि(बुद्धि)र्न निवर्तते तथा अनित्यप्रयत्ननिवृत्तावप्यकार्या बुद्धिर्न निवर्तयिष्यत इति / न हि शरीरं बुद्ध्या कारणत्वेनापेक्षितं, ते(ये)न कार्यबुद्धिनिवृत्तिः शरीरनिवर्तने इति उ(यु)क्तम् / न पुनरनित्यप्रयत्नो बुद्ध्या कारणत्वेनापेक्षितो येनानित्यप्रयत्ननिवृत्तौ कार्या बुद्धिर्निवर्तते न नित्येति स्यात्, एवमपि यदि बुद्ध्या व्यापकत्वेनेति प्रयत्नोऽपीति / शरीरवदिति द्वितीयासमर्थाद्वतिः / शरीरं यथा न तथा प्रयत्नः कारणतयेत्यर्थः / तन्निवृत्तावपीति / अनित्यप्रयत्ननिवृत्तावपीत्यर्थः / अकार्या यतः अतो बुद्धिर्न निवर्तेतेत्यभिधीयतामिति / / 125. तदेतत् प्रागेव निरस्तप्रायं नोत्तरान्तरमपेक्षते / तथाहि - साक्षादधिष्ठातरि साध्ये परमाण्वादीनां शरीरत्वप्रसङ्ग इति किमिदं शरीरत्वं यत् प्रसज्यते ? यदि साक्षात् प्रयत्नवदधिष्ठेयत्वं तदिष्यते एव / न च ततोऽन्यत् प्रसञ्जकमपि / अथेन्द्रियाश्रयत्वम् ? तन्न / तदवच्छिन्नप्रयत्नोत्पत्तौ तदवच्छिन्नज्ञानजननद्वारेणेन्द्रियाणामुपयोगात् / अनवच्छिन्ने प्रयत्ने नायं विधिः / नित्यत्वात् / अत एव नार्थाश्रयत्वम् / न हि नित्यज्ञानं भोगरूपमभोगरूपं वा यत्नमपेक्षते तस्य कारणविशेषत्वात् / न च नित्यसर्वज्ञस्य भोगसम्भावनाऽपि / विशेषादर्शनाभावे मिथ्याज्ञानानवकाशे दोषानुत्पत्तौ धर्माधर्मयोरसत्त्वात् / तस्मात् साक्षात्प्रयत्नानधिष्ठेयत्वात् स्वव्यापारे तदनपेक्षत्वाच्चेति द्वयं साध्याविशिष्टम् / अनिन्द्रियाश्रयत्वादभोगायतनत्वात् स्वव्यापारे तदनपेक्षत्वाच्चेति त्रयमप्यन्यथासिद्धम् / अभोगायतनत्वादनिन्द्रियाश्रयोऽपि, भोक्तृकर्मानुपग्रहादभोगायतनमपि, स्पर्शवद्वेगवद्रव्यानुद्यत्वात् तदनपेक्षमपि स्यात् / अचेतनत्वाच्चेतनाधिष्ठितमपि स्यादिति को विरोधः / 125. सोलु(ल्लु)ठं(ण्ठं) समाधिमाह - तदेतदिति / विशेषस्य विशेषमात्रं प्रति प्रयोग(ज)कत्वादित्यादिनैव / किमिदमिति / साक्षात्प्रयत्नाधिष्ठेयत्वं वा इन्द्रियाश्रयत्वं वा अर्थाश्रयत्वं वा / अत्र प्रसङ्गदशायामेव यथासंभवं दूषणमाह - यदि साक्षादिति / इष्टापादनमित्यर्थः / तथा साध्या[124B] विशिष्टतापीत्याह - न चेति / द्वितीये तु प्रयत्ननित्यत्वमात्रमिन्द्रियाश्रयस्य / साक्षात्प्रयत्नाधिष्ठेयत्रो(त्वो)पपत्तौ व्याप्तिशैथिल्यमित्याह - तदवच्छिन्नेति / साक्षात्प्रयत्नाधिष्ठेयत्वेऽपि तस्यैवेन्द्रियाश्रयत्वं, येन [यद]वच्छिन्ने आत्मनि प्रयत्नः य(त)दवच्छिन्नात्मज्ञानेनेन्द्रियकार्येण [भोगो] जनयितव्यः / अकार्यों तु ज्ञानप्रयत्नाविन्द्रियाश्रयमन्तरेणापि स्यातामिति

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210