Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 158 * वामध्वजकृता सृङ्केतटीका 135. अथवा कार्येत्यादिकमन्यथा व्याख्यायते - उद्देश एव तात्पर्य व्याख्या विश्वदृशः सती / ईश्वरादिपदं सार्थं लोकवृत्तानुसारतः // 6 // आम्नायस्य हि भाव्यार्थस्य कार्ये पुरुषप्रवृत्तिनिवृत्ती / भूतार्थस्य तु यद्यपि नाहत्य प्रवर्तकत्वं निवर्तकत्वं वा, तथापि तात्पर्यतस्तत्रैव प्रामाण्यम् / तथाहि विधिशक्तिरेवावसीदन्ती स्तुत्यादिभिरुत्तभ्यते / प्रशस्ते हि सर्वः प्रवर्तते, निन्दिताच्च निवर्तते इति स्थितिः / तत्र पदशक्तिस्तावदभिधा, तबलायातः पदार्थः / आकाङ्क्षादिमत्त्वे सति चान्वयशक्तिः पदानां पदार्थानां वा वाक्यम्, तबलायातो वाक्यार्थः / तात्पर्यार्थस्तु चिन्त्यते - तदेव परं साध्यं प्रतिपाद्यं प्रयोजनमुद्देश्यं वा यस्य तदिदं तत्परम्, तस्य भावः तत्वम्, तद् यद्विषयं स तात्पर्यार्थ इति स्यात् / तत्र न प्रथमः, प्रमाणेनार्थस्य कर्मणोऽसाध्यत्वात् / फलस्य च तत्प्रतिपत्तितोऽन्यस्याभावात् / प्रशस्तनिन्दितस्वार्थप्रतिपादनद्वारेण प्रवृत्तिनिवृत्तिरूपं साध्यं परमुच्यते इति चेत्, न / 'गङ्गायां घोषः' इत्यत्र तीरस्याप्रवृत्तिनिवृत्तिरूपस्यासाध्यस्यापि परत्वात् / तीरविषये प्रवृत्तिनिवृत्ती साध्ये इति तीरस्यापि परत्वमिति चेत्, न / स्वरूपाख्यानमात्रेणापि पर्यवसानात् / न द्वितीयः / पदवाक्ययोः पदार्थतत्संसर्गों विहाय प्रतिपाद्यान्तराभावात् / ‘पदशक्ति-संसर्गशक्ती विना स्वार्थाविनाभावेन प्रतिपाद्यं परमुच्यते' इत्यपि न साम्प्रतम् / न हि यद् यच्छब्दार्थाविनाभूतं तत्र तत्र तात्पर्य शब्दस्य, अतिप्रसङ्गात् / तदा हि 'गङ्गायां जलम्' इत्याद्यपि तीरपरं स्यात्, अविनाभावस्य तादवस्थ्यात् / मुख्य बाधके सति तत् तथा स्यादिति चेत् / न, तस्मिन्नसत्यपि भावात् / 'गच्छ गच्छसि चेत् कान्त ! पन्थानः सन्तु ते शिवाः / ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान् // ' इति, मुख्यार्थाबाधनेऽपि वारणे तात्पर्यम् / न च परं व्यापकमेव, अव्यापकेऽपि तात्पर्यदर्शनात् / तद् यथा 'मञ्चाः क्रोशन्ति' इति पुरुषे तात्पर्यम् / न च मञ्चपुरुषयोरविनाभावः, नापि पुरुषक्रोशनयोः / नापि तृतीयः / तद्धि प्रतिपाद्यापेक्षितं प्रतिपादकापेक्षितं वा स्यात् / नाद्यः, शब्दप्रामाण्यस्यातदधीनत्वात्, तथात्वे वाऽतिप्रसङ्गात् / यस्य यदपेक्षितं तं प्रति तस्य परत्वप्रसङ्गात् / तदर्थसाध्यत्वेनापेक्षानियम इति चेत् / न, कार्यज्ञाप्यभेदेन साध्यस्य बहुविधत्वे भिन्नतात्पर्यतया वाक्यभेदप्रसङ्गात् / धूमस्य हि प्रदेशश्यामलतामशकनिवृत्त्याद्यनेकं कार्यम् / आर्दैन्धनदहनाद्यनेकं ज्ञाप्यम् / तथा चेह प्रदेशे धूमोद्गम इत्यभिहिते तात्पर्यतः को वाक्यार्थो भवेत्, चेतनापेक्षाया नियन्तुमशक्यत्वात् / नापि प्रतिपादकापेक्षितम्, वेदे तदश्यावात् / चतुर्थस्तु स्यात् / यदुद्देशेन यः शब्दः प्रवृत्तः स तत्परः, तथैव लोकव्युत्पत्तेः / तथाहि - प्रशंसावाक्यमुपादानमुद्दिश्य लोके प्रयुज्यते, तदुपादानपरम् / निन्दावाक्यं हानमुद्दिश्य प्रयुज्यते, तद् हानपरम्, एवमन्यत्रापि स्वयमूहनीयम् / तस्माल्लोकानुसारेण वेदेऽप्येवं स्वीकरणीयम्, अन्यथा अर्थवादानां सर्वथैवानर्थक्यप्रसङ्गात् / स चोद्देशो व्यवसायोऽधिकारोऽभिप्रायो भाव आशय इत्यनर्थान्तरमिति तदाधारप्रणेतृपुरुषधौरेयसिद्धिः / तथा च प्रयोगः - वैदिकानि प्रशंसावाक्यानि उपादानाभिप्रायपूर्वकाणि, प्रशंसावाक्यत्वात्, परिणतिसुरसमाम्रफलमित्यादिलोकवाक्यवत् इति / एवं निन्दावाक्यानि हानाभिप्रायपूर्वकाणि, निन्दावाक्यत्वात्, परिणतिविरसं पनसफलमित्यादिवाक्यवत्,
Loading... Page Navigation 1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210