Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 206
________________ 3.22 5.13 5.10 191 * न्यायकुसुमाञ्जलि स्तबकः 5 तद्वैशिष्ट्यप्रकाशत्वात् 4.3 प्रत्यक्षादेरसाध्यत्वात् तन्नाथ ! त्वरितं विधेहि करुणां 5.19 प्रत्यात्मनियमाद् भुक्तेः वया विवरणध्रौव्यात् 5.10 प्रमायाः परतन्त्रत्वात् तर्काभासतयाऽन्येषां प्रवाहो नादिमानेष तं देवं निरवग्रहस्फुरदभि 2.4 प्रवृत्तिः कृतिरेवात्र तं सर्वानुविधेयमेकमसम 3.23 प्राप्त्यन्तरेऽनवस्थानात् दृष्टलाभफला वापि 1.8 बाधकस्य समानत्वात् दृष्ट्यदृष्ट्योर्न सन्देहो 3.6 भावनैव हि यत्नात्मा दुष्टोपलम्भसामग्री 3.3 भावो यथा तथाऽभावः देवताः सन्निधानेन 1.12 मितिः सम्यक्परिच्छित्तिः देवोऽसौ विरतप्रपञ्चरचना 1.20 यत्न एव कृतिः पूर्वा न चासौ क्वचिदेकान्तः 3.17 यथार्थोऽनुभवो मानम् न तस्यां नोपलम्भोऽस्ति यदुपास्तिमसावत्र न प्रमाणमनाप्तोक्तिः 3.16 योग्यादृष्टिः कुतोऽयोग्ये न बाधोऽस्योपजीव्यत्वात् 5.2 लेशादृष्टिनिमित्तदुष्टिविगम न मानयोविरोधोऽस्ति 3.19 वर्षादिवद्भवोपाधिः न वैजात्यं विना तत् स्यात् 1.16 वाक्यात् सङ्ख्याविशेषाच्च नान्यदृष्टं स्मरत्यन्यो 1.15 वासनासंक्रमो नास्ति नान्या सामान्यतः सिद्धिः 3.4 विच्छेदेन पदस्यापि निमित्तभेदसंसर्गात् 1.12 विधिर्वक्तुरभिप्रायः निरञ्जनावबोधार्थो 3.17 विना तेन न तत्सिद्धिः निर्णीतशक्तेर्वाक्याद्धि 1.14 विफला विश्ववृत्तिों नैकताऽपि विरुद्धानाम् 3.8 व्यस्तपुंदूषणाशङ्कः नो वा ततः किम् 5.20 व्याघातावधिराशङ्का न्यायचर्चेयमीशस्य 1.3 व्यापकस्यापि नित्यस्य पदार्थान्वयवैधुर्यात् 3.12 व्याप्तिस्मृतिविलम्बन परस्परविरोधे हि 3.8 व्यावाभाववत्तैव परोक्ष्यसमवेतस्य 1.13 शक्तिभेदो न चाभिन्नः पूर्वभावो हि हेतुत्वं 1.19 शङ्का चेदनुमाऽस्त्येव प्रतिपत्तेरपारोक्ष्यात् 3.20 श्रुतान्वयादनाकाङ्क्ष प्रतिबन्धो विसामग्री 1.10 सङ्ख्येयमात्रलाभे तु प्रतियोगिनि सामर्थ्यात् 3.21 सत्पक्षप्रसरः सतां प्रत्यक्षादिभिरेभिरेवमधरो 3.23 समयो दुर्ग्रहः पूर्वं 1.16 1.8 3.15 3.7 3.7 3.12 5.11 1.1 3.11

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210