Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 174
________________ 159 * न्यायकुसुमाञ्जलि स्तबकः 5 अन्यथा निरर्थकत्वप्रसङ्गश्च विपक्षे बाधकमुक्तम् / 135. परमेश्वरगोचरमननसाधकानां कार्य(र्ये)त्यादिकं [132A]सकललोकसिद्धमर्थं व्याख्याय संप्रति निर्मसरं(तर्कपुरःसरं) विचारनिपुणजनैकगोचरार्थतया शिष्यबुद्धिविशदीभावायं(य) सङ्ग्रहश्लोकव्याख्यानमुपक्रमते - अथवेति / पदार्थवाक्यार्थाभ्यां तात्पर्यार्थं भेदयितुं प्रस्तौति - तत्रेति / तदेव परं यस्य स्तुत्यादिवाक्यस्य तदिदं तत्परम्, तत्र परपदस्यार्थं विकल्पयति - साध्यं वा प्रतिपाद्यं वेत्यादिना / तत्र न प्रथमः / न तावत् परं साध्यमित्यर्थः / ननु प्रमाकरणतया प्रमाणस्य साध्यं फलमस्तीत्यत आह - फलेति / न द्वितीय इति / योऽर्थस्तस्य यत् साध्यं प्रतिपाद्यस्य चापेक्षितं तत् परमित्यर्थः / ननु प्रकरणविशेषात् तात्पर्यनियमेन वाक्यभेददोष इति चेत् / न / प्रकरणं हि साध्यं वा नियमयेत प्रतिपादकाभिप्रायं वा ? नाद्यः, अशक्यत्वात् / न हि धूमध्वजं जिज्ञासमानस्य प्रतीयमानधूमात् धूमकेतुप्रतीतिवत् मशकादिनिवृत्तिर्न भवतीति / द्वितीये त्वापातते(तो)ऽपेक्षितत्वेनाभिमतं पक्षं व्यवस्थापयति - चतुर्थस्त्वित्यादिनेति / नन्वस्तु पुरुषाभिप्राय: परार्थो लोके, वेदे तु प्रवृत्तिनिवृत्ती एवेति कृतमत्र स्वतन्त्रपुरुषपरिकल्पनयेति / नैवम् / दृष्टं हि तवा(ताव)ल्लौकिकवाक्य(क्ये) स्वतन्त्रपुरुषाभिप्रायसापेक्षतयाऽर्थविशेषप्रतिपादकत्वं, यथा लक्षणवाक्येषु / तदत्र चोदयि(य)[ति] - यत्र पदशक्तिसंसर्गशक्ती विहाय तात्पर्यबलेनार्थविशेषप्रतिपादनं तत्र लौकिकवाक्यमर्यादया स्वतन्त्रपुरुषाभिप्रायमपेक्ष(क्ष्य)व युज्यते / न च वाच्यम् - अन्ये हि वैदिकाः शब्दाः लौकिकेभ्यः, तस्माल्लोकमर्यादया नैषामर्थप्रतिपादकत्वमिति / यतोऽनेनैव न्यायेन लौकिकान(ना)[132B]मर्थविशेषव्युत्पत्तिनिश्चयेऽपि वैदिकानां तद्विलक्षणत्वेनागृहीतव्युत्पत्तिकत्वादाप्रतिपादकत्वप्रसङ्गः / तस्मात् तुल्यरूपत्वाद् वेदेऽपि वक्त्रभिप्रायानुमाने परमेश्वरोऽभिप्रायो(या)धार(रः) पुरुषविशेषः सिद्ध्यतीति हृदि निधायाह - तथैव लोकव्युत्पत्तिरिति / तस्माल्लोकानुसार( रे )णेत्यादि च / कर्तव्यः / न च 'पीनो देवदत्तो दिवा न भुङ्क्ते' इत्यत्र 'रात्रौ भुङ्क्ते' इति वाक्यशेषोऽस्ति, अनुपलम्भबाधितत्वात् उत्पत्त्यभिव्यक्तिसामग्रीताल्वादिव्यापारविरहात् अयोग्यस्याशङ्कित्तुमप्यशक्यत्वात् / तस्मादभिप्रायस्थ एव परिशिष्यते, गत्यन्तराभावात् / स चेद् वेदे नास्ति, नास्ति श्रुतार्थपत्तिरिति तद्व्युत्पादनानर्थक्यप्रसङ्गः / तस्मात् कार्यात् तात्पर्यादप्युन्नीयते, अस्ति प्रणेतेति / आयोजनात् खल्वपि / न हि वेदादव्याख्यातात् कश्चिदर्थमधिगच्छति / न त्वेकदेशदर्शिनो व्याख्यानमादरणीयम् / 'पौर्वापर्यापरामृष्टः शब्दोऽन्यां कुरुते मतिम्' इति न्यायेनानाश्वासात् / त्रिचतुरपदकादपि वाक्यादेकदेशश्राविणोऽन्यथार्थप्रत्ययः स्यात्, किमुतातीन्द्रियादन्तरवाक्यसम्भेददुरधिगमात् / ततः सकलवेदवेदार्थदर्शी कश्चिदेवाभ्युपेयोऽन्यथा अन्धपरम्पराप्रसङ्गात् / स च श्रुताधीतावधृतस्मृतसाङ्गोपाङ्गवेदवेदार्थस्तद्विपरीतो वा न सर्वज्ञादन्यः सम्भवति / को ह्यप्रत्यक्षीकृतविश्वतदनुष्ठान एतावानेवायमाम्नाय इति निश्चिनुयात् / कदाचित् सर्ववेदार्थविद्व्याख्याताः अनुष्ठातृमतिचलनेऽपि निश्चलानुष्ठानत्वात्, यद् एवं तत् सर्वं तदर्थविद्व्याख्यातम्, यथा मन्वादिसंहितेति / अन्यथा त्वनाश्वासेनाव्यवस्थानादननुष्ठानमव्यवस्था वा भवेदनादेशिकत्वात् / अनुष्ठातार एवादेष्टार इति चेत् / न तेषामनियतबोधत्वात् / वेदवद् वेदानुष्ठानमप्यनादीति चेत्, न / तद्धि स्वतन्त्रं वा वेदार्थबोधतन्त्रं वा ? आद्ये निर्मूलत्वप्रसङ्गः / द्वितीये

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210