Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 176
________________ 161 * न्यायकुसुमाञ्जलि स्तबकः 5 किमार्यप्रसिद्धिगोचरा शक्तिरन्यत्र गौणी / न म्लेच्छप्रसिद्धिसिद्धैव शक्तिः पुनरार्यप्रसिद्धिगोचरा / अथ मतं यत्र वाक्यशेषोपबृंहणं तत्र शक्तिरवधार्यते, वाक्यशेषोपबृंहणं चार्यप्रसिद्धिसिद्धेष्विति / तदपि न मनोहरम्, यतो हि वाक्यशेषबलेन तात्पर्यमात्रमवधार्यते न तु शक्तिः / न च तात्पर्यशक्तिर्नियता, अशक्तिगोचरस्यापि तात्पर्यगोचरत्वदर्शनात. यथा गङ्गापदस्य तीरे / न च वाक्यविशे]षादपि विशेषधीः / वाक्यशेषो हि. गावोऽनुधावन्ति' [133B] 'अप्सुजो वेतसः' इत्येवमाकारः / न च गोसादृश्यं शूरकस्यैव, न च जलजातत्वं वेतसस्यैव वा / अथ मतं वाक्यशेषं प्रचलिता(त)व्यवहाराच्छक्तिनिरूप्यत इति / तदपि न सारम् / व्यवहारस्योभयत्रापि दर्शनात् / यथाहि क्वचिदार्यव्यवहारस्तथा म्लेच्छव्यवहारोऽपि क्वचिद् दृश्यते / न च योग्यतया विशेषावगतिः / उभाभ्यामपि चरूस(रुस)भवात् / ततश्च शक्तेरज्ञानात् 'यवमयश्चरुर्भवति' इत्येवमादिवाक्यानां नित्यमनध्यवसितार्थत्वेन नित्यमप्रामाण्यमिति पूर्वपक्षः / अत्र सिद्धान्तसूत्रम् - शास्त्रस्य वा तन्निमित्तत्वादिति / शास्त्रस्था प्रसिद्धिरादरणीया, तन्निमित्तत्वादार्यव्यवहाराः / वाशब्दः पूर्वपक्षनिवृत्तौ / न चैवं पिकादिपदेष्वपि म्लेच्छप्रसिद्धरनादरप्रसङ्गः / तत्र तेषामेवाभिप्रायायोगात् / तदुक्तम् - तत्र तत्त्वमभियोगविशेषान(त्) स्यादिति / प्रायसः(शः) पक्षिणो विषये म्लेच्छा एवाभियुक्ता इति / प्रकृते चार्याणामेवाभियोगात् / यथोक्तम् - नवा(तथो)च्यन्ते क्वचिद् देशे यवा एव प्रियंगवः / जतून(नं) वेतसं प्राहुर्वराहं नै(चै)व वायसम् // इति / / प्रकृते म्लेच्छप्रसिद्धराचरणे वाक्यशेषविरोधश्च / तथाहि मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः / वराहं गावोऽनुधावन्त्यप्सुजो वेतसः स्मृतः // इत्यादि वाक्यशेषा दीर्घशूकशूकरवेतसेष्वर्यय(वार्य)व्यवहारसामर्थ्यात् शक्तिप्रतीतिरुपपद्यते न तु म्लेच्छादिगोचरे प्रियङ्ग्वादौ / आमोदमानत्वाच्च कङ्गना व्यवहारद्वयमहिमसमुपजातं संशय(यं) मनीषाद् उपितं वाक्यशेषविषयम(मुन्मूलयति / निष्प्रतिपक्षार्यव्यवहारलिङ्गकानुमानाद् विशेषविषयशक्तिनिश्चयाद् ‘यवमयश्चरुर्भवति' इत्येवमादिनाऽनुष्ठानस्योपपत्ते त्राप्रामाण्यमिति न पूर्वप[134A]क्षावकाशः / पिकादिषु म्लेच्छप्रसिद्धयादरे न कश्चिद् वाक्यशेषविरोध इति संक्षेपः / तथेहापि सर्वज्ञान( सर्वज्ञ )ता तृप्तिरित्येवमादि वाक्यशेषसंवलितात् पदार्थलिङ्गकादनुमानादीश्वरादिपदानां पुरुषविशेषशक्तिरवधार्यत इत्यर्थः / 138. एवम्भूतोऽर्थः प्रमाणबाधित इति चेत्, न / प्रागेव प्रतिषेधात् / तथापि न तत्र प्रमाणमस्तीति चेत् / स्वर्गे अस्तीति का श्रद्धा / न ह्युक्तविशेषणे सुखे किञ्चित् प्रमाणमस्त्यस्मदादीनाम् / याज्ञिकप्रवृत्त्यन्यथानुपपत्त्या तथैव तदित्यवधार्यते इति चेत्, न / इतरेतराश्रयप्रसङ्गात् - अवधृते हि स्वर्गरूपे तत्र प्रवृत्तिः, प्रवृत्त्यन्यथानुपपत्त्या च तदवधारणमिति / पूर्ववृद्धप्रवृत्त्या तदवधारणेऽयमदोष इति चेत्, न / अन्धपरम्पराप्रसङ्गात् / विशिष्टादृष्टवशात् कदाचित् कस्यचिदेवंविधमपि सुखं स्यादिति नास्ति विरोधः, तन्निषेधे प्रमाणाभावादिति चेत् / तुल्यमितरत्रापि / अत्रापि प्रयोगः - यः शब्दो यत्र वृद्धैरसति वृत्त्यन्तरे प्रयुज्यते स तस्य वाचकः, यथा स्वर्गशब्दः सुखविशेष प्रयुज्यमानस्तस्य वाचकः, प्रयुज्यते चायं जगत्कर्तरीति / अन्यथा निरर्थकत्वप्रसङ्गे सार्थकपदकदम्बसमभिव्याहारानुप

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210