Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 160
________________ _145 * न्यायकुसुमाञ्जलि स्तबकः 5 पूर्वकस्तदन्यस्त्वदृष्टमात्रादेव भविष्यति(ती)ति / 'गण व्यणुकादिभिः / उक्तं च अङ्करादावदृष्टे स्तु(तु) यदि शङ्का समैव सा व्यणुकस्याणुहेतुत्वे, न चैषापि विरोधिनी, एतेन साधनावान्तरसामान्यं यत्र यत्रोपाधित्वेन परैरुच्यते तत्रोक्तप्रकारेण परिहतं वेदितव्यम् / एवं विशेषानुपाधित्वमुपपादितं परमङ्गीकारयति / तथापीति / किं बहुना, साधनविशेषस्य साधनसामान्य(न्यं) प्रत्यनुपाधित्वादुपाधित्वे वा सर्वानुमानविलयात् / सर्वानुमाने एवं वक्तुं सुलभत्वात् / कार्यकारणानुमाने कार्यविशेषस्योपाधे(धेः) सुवचन्नात(नात्) / एवं यत्सिद्धये यत्साधनमुच्यते [123B] तत्र विशेषस्योपाधेः वकुळ(वक्तुं) सुकरत्वादित्याशयवानाह - अवश्येति / 124. अन्यथा कार्यत्वस्याकस्मिकत्वप्रसङ्गात् / स्यादेतत् / अन्वयव्यतिरेकि तावदिदं कार्यत्वमिति परमार्थः / तत्राकाशादेविपक्षात् किं कर्तृव्यावृत्तेः कार्यत्वव्यावृत्तिराहोस्वित् कारणमात्रव्यावृत्तेरिति संदिह्यते / तदसत् / कर्तुरपि कारणत्वात् / कारणेषु चान्यतमव्यतिरेकस्यापि कार्यानुत्पत्तिं प्रति प्रयोजकत्वादन्यथा कारणत्वव्याघातात् / कारणादिविशेषव्यतिरेकसन्देहप्रसङ्गाच्च / कथं हि निश्चीयते किमाकाशात् कारणव्यावृत्त्या कार्यत्वव्यावृत्तिः उत करणव्यावृत्त्या / एवं किमुपादानव्यावृत्त्या, किमसमवायिव्यावृत्त्या, किं निमित्तव्यावृत्त्येति / कार्यत्वात् करणमुपादानमसमवायि निमित्तं वा बुद्धयादिषु न सिद्धयेत् / कर्तुः कारणत्वे सिद्धे सर्वमेतदुचितम्, तदेव त्वसिद्धमिति चेत् / किं पटादौ कुविन्दादिरकारणमेव कर्ता, प्रस्तुते वोदासीन एव साधयितुमुपक्रान्तः / तस्माद् यत्किञ्चिदेतदपीति / ननु कर्ता कारणानामधिष्ठाता साक्षाद् वा शरीरवत्, साध्यपरम्परया वा दण्डादिवत् ? तत्र न पूर्वः, परमाण्वादीनां शरीरत्वप्रसङ्गात् / न द्वितीयः, द्वाराभावात् / न हि कस्यचित् साक्षादधिष्ठेयस्याभावे परम्परया अधिष्ठानं सम्भवति / यदयं प्रमाणार्थः - परमाण्वादयो न साक्षात् चेतनाधिष्ठेयाः, शरीरेतरत्वात् / यत् पुनः साक्षात् अधिष्ठेयं न तदेवम्, यथास्मच्छरीरमिति / नापि परम्परया अधिष्ठेयाः, स्वव्यापारे शरीरानपेक्षत्वात्, स्वचेष्टायामस्मच्छरीरवत् / व्यतिरेकेण वा दण्डाद्युदाहरणम् / एवं क्षित्यादि न चेतनाधिष्ठितहेतुकं शरीरेतरहेतुकत्वादित्यतिपीडया सत्प्रतिपक्षत्वम् / अपि च पटादौ कुविन्दादेः किं कारकाधिष्ठानार्थमपेक्षा, तेषामचेतनानां स्वतोऽप्रवृत्तेः, आहो कारकत्वेन ? न पूर्वः, तेषां परमेश्वरेणैवाधिष्ठानात् / न ह्यस्य ज्ञानमिच्छा प्रयत्नो वा वेमादीन् न व्याप्नोतीति सम्भवति / न चाधिष्ठितानामधिष्ठात्रन्तरापेक्षा तदर्थमेव / तथा सत्यनवस्थानादेवाविशेषात् / न द्वितीयः / अधिष्ठातृत्वस्यानङ्गत्वप्रसङ्गे दृष्टान्तस्य साध्यविकलत्वापत्तेः / न च हेतुत्वेनैव तस्यापेक्षाऽस्त्विति वाच्यम् / एवं तर्हि यत् कार्यं तत् सहेतुकमिति व्याप्तिः, न तु सकर्तृकमिति / तथा च तथैव प्रयोगे सिद्धसाधनात् / किञ्च अनित्यप्रयत्नपूर्वकत्वप्रयुक्तां व्याप्तिमुपजीवत् कार्यत्वं न बुद्धिमत्पूर्वकत्वेन स्वभावप्रतिबद्धम् / न ह्यनित्यप्रयत्नोऽपि बुद्ध्या शरीरवत् कारणत्वेनाऽपेक्ष्यते येन तन्निवृत्तावप्यकार्यबुद्धिर्न निवर्तते इति / 124. बाधकान्तरमाह - अन्यथेति / कार्यत्वमभूत्वा भावित्व[म्] / तत्र किं प्रयोजकत्वम् / ने(न) तावदुपादानमसमवायि वा प्रध्वंसेऽसम्भवात् / तस्मात् सहकारिप्रयुक्तम् / तत्रापि किमचेतनमात्र[प्र]युक्तमुत चेतनप्रयुक्तमपि / तत्र न प्रथमः / उभयोरपि चेतनाचेतनयोस्तुल्ययोगक्षेमत्वात् / अन्वयव्यतिरेकयोविशेषानुपलम्भात् / 1. पाठो भ्रष्टः /

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210