Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 153 * न्यायकुसुमाञ्जलि स्तबकः 5 नन्विन्द्रादिदेवता[भेदा] भिधायकागम[स्य] मुख्यार्थत्वेऽभेदप्रतिपादकागमविरोध इत्यत आह - सर्वावेशेति / आवेशो ज्ञानचिकीर्षाप्रयत्नय(व)त: संयोगः / प्राग् ज्ञायतेति(प्राङ्ल्यायेन) विशेषस्तु विशेषवानिति न्यायेनेत्यर्थः / धृत्यादेरित्यादिपदग्राह्यं हेतुं दर्शयति-संहरणात् खल्वपीति / सर्गादावित्यर्थः / 130. पदात् खल्वपि - कार्यत्वान्निरुपाधित्वमेवं धृतिविनाशयोः / विच्छेदेन पदस्यापि प्रत्ययादेश्च पूर्ववत् // 5 // पदशब्देनात्र पद्यते गम्यते व्यवहाराङ्गमर्थोऽनेनेति वृद्धव्यवहार एवोच्यते / अतोऽपीश्वरसिद्धिः / तथाहि - यदेतत् पटादिनिर्माणनैपुण्यं कुविन्दादीनाम्, वाग्व्यवहारश्च व्यक्तवाचाम्, लिपितत्क्रमव्यवहारश्च बालानाम्, स सर्वः स्वतन्त्रपुरुषविश्रान्तो व्यवहारत्वात् निपुणतरशिल्पिनिर्मितापूर्वघटघटनानैपुण्यवत्, चैत्रमैत्रादिपदवत्, पत्राक्षरवत्, पाणिनीयवर्णनिर्देशक्रमवच्चेति / आदिमान् व्यवहार एवम्, अयं त्वनादिरन्यथापि भविष्यतीति चेत्, न / तदसिद्धेः / आदिमत्तामेव साधयितुमयमारम्भः / न चैवं संसारस्यानादित्वभङ्गप्रसङ्गः / तथापि तस्याविरोधात् / न हि चैत्रादिव्यवहारोऽयमादिमानिति भवस्याप्यनादिता नास्ति, तदनादित्वे वा न चैत्रादिपदव्यवहारोऽप्यादिमानिति / अस्त्वग्दिर्शी कश्चिदेवात्र मूलमिति चेत्, न / तेनाशक्यत्वात्, कल्पादावादर्शाभासस्याप्यसिद्धेः / साधितौ च सर्गप्रलयौ / ननु व्यवहारयितृवृद्धः शरीरी समधिगतः, न च ईश्वरस्तथा, तत्कथमेवं स्यात् / न / शरीरान्वयव्यतिरेकानुविधायिनि कार्ये तस्यापि तद्वत्त्वात् / गृह्णाति हि ईश्वरोऽपि कार्यवशाच्छरीरमन्तरान्तरा, दर्शयति च विभूतिमिति / अत्राप्यागमः - "पिताऽहमस्य जगतो माता धाता पितामहः / ' तथा - यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः / मम वानवर्तन्ते मनष्याः पार्थ ! सर्वशः / / उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् // इति // एतेन 'नमः कुलालेभ्यः करेिभ्यः' इत्यादि यजूंषि बोद्धव्यानि / प्रत्ययोऽपि / प्रत्ययशब्देनात्र समाश्वासविषयप्रामाण्यमुच्यते / तथा च प्रयोगः - आगमसंप्रदायोऽयं कारणगुणपूर्वकः प्रमाणत्वात्, प्रत्यक्षादिवत् / न हि प्रामाण्यप्रत्ययं विना क्वचित् समाश्वासः / न चासिद्धस्य प्रामाण्यस्य प्रतीतिः / न च स्वतः प्रामाण्यमित्यावेदितम् / न च नेदं प्रमाणम्, महाजनपरिग्रहादित्युक्तम् / न चासर्वज्ञो धर्माधर्मयोः स्वातन्त्र्येण प्रभवति / न चासर्वज्ञस्य गुणवत्तेति निःशङ्कमेतत् / ___ 130. ननु विनाशविशेष एव प्रयत्नपदार्थ(लपूर्व)कोऽन्यस्त्वन्यथा भविष्यतीत्याशङ्कद्वितत्र(ब्य वृत्त)समाधानं क्राण(कुर्वाण) एव [ग्रन्थलाघवाय] वर्तिष्यमाणो(णे)ऽतिदिशति - पदस्यापीति / निरुपाधित्वमित्यनुषग(षञ्ज)नीयम् 'ननु' पदं / वृद्धव्यवहारः स चादिमान् स्वतन्त्रपुरुषपूर्वकोऽयं त्वनादिरन्यथापि भविष्यतीत्यत आह - विच्छेदेन / प्रलयविच्छेदेनानादित्वानुपपत्तेरित्यर्थः / प्रत्ययादेरिति / [128B] 'आदि'शब्दात् श्रुतेश्च / पूर्ववदिति / निरुपाधित्वमित्यर्थः / साध्येऽत्र दृष्टान्तत्रयं यथासङ्ख्यं दर्शयति -
Loading... Page Navigation 1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210