Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 169
________________ __154 * वामध्वजकृता सङ्केत्तटीका निपुणतरेत्यादि / पिताऽहमस्येत्यादि / ब्रह्मणोऽप्यहमेव पिता माता धातेत्यादि / यद्यहं कर्मणि न वर्तेयं त[दा] इमे लोका उत्सीदेयुरिति / व्यवहितसम्बन्धः / लोक्यत इति लोकाः प्रामाणिकव्यवहारा इत्यर्थः / कुत इत्यत आह - यतो मम वर्मेति / एतेनेति / घटादिव्यवहारस्य स्वतन्त्रपुरुषपूर्वकत्वव्युत्पादनेन कुलालकर्मानादिदेहवतो महेश्वरस्यैव तथाभावादित्यर्थः / प्रत्ययादिति / 'प्रत्यय'शब्दः समाश्वासपर्यायः, स्वविषयप्रामाण्यं लक्षयति प्रत्ययशब्देनेति / लक्षणबीजमविनाभावमाह - न हीति / न तु प्रमाणत्वादित्यसिद्धमित्यत आह - न चेति। न चाप्रतीतौ प्रामाण्यस्य पारलौकिकफले कर्मणि प्रेक्षावत: प्रवृत्त्युपपत्तिरित्यर्थः / ननु तथापि तेन कारणगुणपूर्वकेणैव भवितव्यमित्यत्र किं नियामकमित्यत आह - न च स्वत इति / ननु तथापि प्रमाणत्वाद् गुणवद्वक्तृमात्रं सिद्ध्येत सर्वज्ञस्तु कुतः सेत्स्यतीत्यत आह - न चासर्वज्ञ इति / 131. श्रुतेः खल्वपि / तथाहि - सर्वज्ञप्रणीता वेदाः, वेदत्वात् / यत् पुनर्न सर्वज्ञप्रणीतं नासौ वेदो यथेतरवाक्यम् / ननु किमिदं वेदत्वं नाम ? वाक्यत्वस्यादृष्टविषयवाक्यत्वस्य च विरुद्धत्वात्, अदृष्टविषयप्रमाणवाक्यत्वस्य चासिद्धेः, मन्वादिवाक्ये गतत्वेन विरोधाच्चेति चेत्, न / अनुपलभ्यमानमूलान्तरत्वे सति महाजनपरिगृहीतवाक्यत्वस्य तत्त्वात् / न ह्यस्मदादीनां प्रत्यक्षादि मूलम् / भ्रमविप्रलिप्से, महाजनपरिग्रहादित्युक्तम् / नापि परम्परैव मूलम्, महाप्रलये विच्छेदादित्युक्तम् / अन्वयतो वा / वेदवाक्यानि पौरुषेयाणि वाक्यत्वात्, अस्मदादिवाक्यवत् / अस्मर्यमाणकर्तृकत्वान्नैवमिति चेत्, न / असिद्धेः / अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः / प्रतिमन्वन्तरं चैषा श्रुतिरन्या विधीयते // 'वेदान्तकृद्वेदविदेव चाहम्' इति स्मृतेः / तस्मात् 'यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे' इत्यादिश्रुतिपाठस्मृतेश्च / ___131. श्रुतेरिति / वेदत्वादित्यर्थः / ननु सर्वज्ञनिर्मिता सर्वज्ञप्रणीता वेत्यर्थो विवक्षित: / नाद्यः, तथा चाङ्करादिः(देः) सर्वज्ञनिर्मितात् सपक्षादपि व्यावृत्त[229B]त्वेनासाधारण्यमिति / न, सपक्षाभावाभ्युपगमेन व्यतिरेकिणः सर्वत्र प्रवृत्तिस्वीकारात् निश्चितसाध्यधर्मा धर्मी सपक्षः, न चाङ्करादेस्तथात्वं निश्चितं यत उक्तदोषः / न च कार्यत्वानुमानापेक्षं सर्वज्ञप्रणीतत्वानुमान: यतः परस्परनिरपेक्षमेव हि कार्यत्वादिकं सर्वशं साधयति / न च संदिग्धसाध्येपु निश्चितसाध्यता मु(उ)क्ता / न च सर्वज्ञप्रतीतौ सपक्षता / न च सर्वज्ञः / न किञ्चिदभ्युपगतं परैः / अतोऽन्यदो(दु)दाहरणसंभवाद् व्यतिरेकोदाहरणमाह - यत् पुनरिति / आभासविनाशपूर्वकं वेदत्वं हेतुत्वं समर्चयते - नन्विति / विरुद्धत्वादिति / विप्रलम्भकवाक्यस्याप्यदृष्टविषयत्वात् / पक्षविपक्षयोर्वर्तमानो हेतुविरुद्धः / वाक्यत्वादिति समृ(संग)हीतहेतु(तुं) व्याचष्टे / वाक्यत्वादिति हेतुतो वेदान् पक्षीकृत्य सर्ववित्साधनीय [इति] भावः / अत्र परः सत्प्रतिपक्षत्वं यथाश्रुतेन व्यतिरेकेणे(ण) वोपाध्युद्भाव[ने]न वा स्मरणानुपलब्धिबाधतो वेति दूषणमाशङ्कते - अस्मर्यमाणेति / तृतीयमपि नोत्प(नोपप)द्यत इत्याशयवानाह - [अ]सिद्धेरिति / असिद्धेन न सत्प्रतिपक्षत्वम् / न च साधनव्यापकस्योपाधित्वम् / न चासिद्धाया अनुपलब्धि(ब्धे)र्बाधकत्वमिति रहस्यम् / अपि चोपाधिपक्षेऽनुभूतविस्मृतवक्तृकवाक्यस्यापौरुषेयत्वप्रसङ्गः / तथाऽनुभूयमानाननुभूतचरवक्तृकं

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210