Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 170
________________ 155 * न्यायकुसुमाञ्जलि स्तबकः 5 संप्रतितनं वाक्यं च भवतीत्यादिवाक्ययोरपौरुषेयत्वप्रसङ्गात् / तथा च साध्याव्यापकतया[129B] नोपाधिरित्युपाधौ विशेषदोषम् / एतेनैव वेदस्याध्ययनं पूर्वाध्ययनपूर्वकं वेदाध्ययनत्वात् अधुनातनाध्ययनं यथा' इति निरस्तम् / अतः सिद्धसाधनादन्यत्र हेतोरसिद्धत्वाच्च / ननु वेदकर्तृस्मृतिर्या साऽर्थवादनिबन्धना न तु पारम्पर्येणाभियुक्ता / 132. अर्थवादमात्रमिदमिति चेत्, न / कर्तृस्मरणस्य सर्वत्राविध्यर्थत्वात् / तथा चास्मरणे कालिदासादेरस्मरणात् / एवं च कुमारसम्भवादेरकर्तृकत्वप्रसङ्गः / अनैकान्तिकत्वं वा हेतोः / प्रमाणान्तरागोचरार्थत्वात् सत्प्रतिपक्षत्वमिति चेत्, न, प्रणेतारं प्रत्यसिद्धेः / अन्यं प्रत्यनैकान्तिकत्वात् / आकस्मिकस्मितबीजसुखानुस्मृतेः कारणविशेषस्यान्यं प्रति प्रमाणान्तरागोचरस्यापि तेनैव वक्त्रा प्रतिपाद्यमानत्वात् / वक्तैव प्रकृते न सम्भवति / हेत्वभावे फलाभावात् / चक्षुरादीनां तत्रासामर्थ्यात् / अस्मदादीन्द्रियवत् / मनसो बहिरस्वातन्त्र्यात् / न / चेतनस्य ज्ञानस्येन्द्रियस्य मनसो वा पक्षीकरणे आश्रयासिद्धेः प्रागेव प्रपञ्चनात् / नित्यनिराकरणे चासामर्थ्यात् / परमाण्वादयो न कस्यचित् प्रत्यक्षाः तत्सामग्रीरहितत्वादिति चेत्, न / द्रष्टारं प्रत्यसिद्धेः / अन्यं प्रति सिद्धसाधनात् / तथापि वाक्यत्वं न प्रमाणम् / अप्रयोजकत्वात् / प्रमाणान्तरगोचरार्थत्वप्रयुक्तं तत्र पौरुषेयत्वम्, न तु वाक्यत्वप्रयुक्तम् / न / सुगताद्यागमानामपौरुषेयत्वप्रसङ्गात् / प्रमाणवाक्यस्य सत इति चेत्, न / प्रणेतृप्रमाणान्तरगोचरार्थत्वस्य साध्यानुप्रवेशात् / 132. अध्येतारः कर्तारं स्मरतीत्याशङ्कते - अर्थवादेति / अयमभिप्रायः / अर्थवाद इति 'आदित्यो यूपः' इत्यादिवन्मुख्यार्थेऽप्रमाणम्, स्तुतित्वात् किमविध(ध्य)र्थोऽयं वा / न प्रथमो बाधकाभावेन / अन्यथा यन्न दुःखेन सञ्चित्त(सम्भिन्न)मित्यादिवाक्यानां स्वार्थपरित्यागेन साधुसम्पादितम् / ब्राह्मणवाक्यानामुपदेशरूपत्वात् / द्वितीये तु न किरि(ञ्चि)द्वी(द्बा)च्य(ध्य)ते इत्याशयवानाह - न, कर्तृस्मरणस्येति / न चाविध्यङ्गता(त)याऽप्यप्रमाणमुक्तदोषप्रसङ्गात् प्रत्यक्षाद्यप्रामाण्यप्रसङ्गादिति भावः / अनैकान्तिकत्वमुक्तं स्पष्टीकरोति / आकस्मिकेति / दृष्टकारणोपहारमन्तरेण जातस्मितस्य यद् बीजं सुखानुस्मरणलक्षणं कारणं [त]स्येत्यर्थः / ननु हेत्वभावे फलाभावात् प्रमाणेऽसति न प्रमा / - - प्रागुक्तम् 'विषयपरतन्त्रो बहिर्धर्मो न' इति / सर्वज्ञो वेदकर्ता न संभावनामात्रास्पदमपीति मण्डनोक्तमाशङ्कते - वक्तैवेति / ईश्वरस्तज्ज्ञानं वा तन्मनो वा नास्ती(नाती)न्द्रियार्थदर्शि(र्शी) नातीन्द्रियविषयं नातीन्द्रिये प्रवर्तते पुरुषत्वात् ज्ञानत्वात् मनस्त्वात् अस्मदादिज्ञानादि[वत्] मनोवदिति प्रयोगाः / एतदपि पागेव निरस्तमित्याह - न, चेतनस्येत्यादि / अपि चैवं कारणा[130A] भावात् कार्यज्ञानं मोपजायताम् अकार्यज्ञानं तु कुतो निवर्त्यतामित्याशयवानाह - नित्येति / बो(बा)धकान्तरमाशय निराकरोति - परमाण्वादय इति / वाक्यत्वस्याप्रयोजकतामाशक्य निषेधति - तथापीति / प्रमाणान्तरगोचरार्थत्वमुपाधिरिति किं निर्विशेषणम् उत प्रमाणस्य सत इति विशेषितं वा / नाद्यः, सुगताद्यागमानां पौरुषेयाणामपि प्रमाणान्तरगो[च]रत्वविरहिणा(णां) प्रमाणान्तरगोचरार्थत्वस्य साध्याव्यापकतयाऽनुपाधित्वादित्याह - नेति / द्वितीये तु साध्यादभिन्नत्वे साध्याव्यापकत्वाद् भेदनिबन्धनत्वाद्वा व्याप्यव्यापकभावस्येति नोपाधित्वमित्याह - न, प्रणेतृप्रमाणेति / 133. स्वतन्त्रपुरुषप्रणीतत्वं हि पौरुषेयत्वम् / अर्थप्रतीत्येकविषयौ हि विवक्षाप्रयत्नौ स्वातत्र्यम् / मन्वादिवाक्यस्यापौरुषेयत्वप्रसङ्गाच्च / तदर्थस्य शब्देतरप्रमाणागोचरत्वात् / प्रयुज्यमानवाक्ये

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210