Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 153
________________ 138 * वामध्वजकृता सङ्केत्तटीका प्रत्यक्षमित्यत्र किं प्रमाणम् ? प्रत्यक्षमेव / यदसूत्रयत् - 'ज्ञानविकल्पानां भावाभावसंवेदनादध्यात्मम्' [न्यायसू. 5.1.31] इति / गृहीतग्राहित्वात् प्रत्यभिज्ञायाः स्मृत्यंशानभ्युपगमे ग्रहणे(ण)स्मरणयोनि(वि)भागो दुःख(दुरव)धार[ण] इत्याशयवान् शङ्कते - अथेति अधिक इत्यादि / ननु तथापि साक्षादिन्द्रियासन्निकृष्टविषयत्वादनुव्यवसायस्य कथं साक्षात्कारित्वमित्याशयवान् पृच्छति - अथेति / इन्द्रियसन्निकृष्टविषयत्वादेवापरोक्षाकारोऽनुव्यवसाय इत्युत्तरमाह - कारणेति / इन्द्रियेण मनसा जनितत्वा[त्], किंविशिष्टेन ? करणान्तरनिरपेक्षेणेति / यत्र हि लिङ्गशब्दसादृश्यसापेक्षं मनो ज्ञानमुपादत्ते तत्र परोक्षाकारमिति, तद(द)व्यवच्छेदः संस्काराधिकेत्यादिना, संस्कारमात्रमपेक्षमाणस्मरणस्य न साक्षात्कार इति तद्व्यवच्छेदः न तु संस्काराधिकसन्निकर्षे[ण], संस्काराधिकसन्निकर्ष एवेन्द्रियस्य मनसो नोपपद्यत इति उक्तमित्याशयवानाक्षिपति - क इति / समाधत्ते - ज्ञानेन[118A]त्यादिना विशेषणत्वमित्यनेन ने(न) त्वन्यत्रेन्द्रियसापेक्षं मनो बहिः प्रवर्तते इति दृष्टम् / नन्वितरनिरपेक्षम् / अथानुव्यवसायजनकमनसः कथमितरनिरपेक्षस्य बहिः प्रवर्तनम् / तथात्वे अन्धबधिराद्यभाव इति पूर्वमाशङ्कते - मनस इति / अत्रापीति / यदि जनितव्यवसाये सापेक्षस्य मनसो बहिः प्रवर्तने नोक्तदोषापत्तिरिति समाधत्ते - ज्ञानावच्छेदकमिति / ज्ञानाग्रहणप्रार्थिणोऽनुव्यवसायो(ये) न स्वातन्त्र्येण [पू]र्वग्रहणरूपमिति समाधानान्तरमाह - न चेति / ज्ञानस्योभेयसिद्धस्य प्रत्यक्षत्वाप्रत्य[क्ष] त्वविप्रतिपन्ना(त्ता)वप्रत्यक्षत्वे साधकप्रमाणविरहा(ह)बाधकप्रमाणसद्भावाभ्यास(म)प्रत्यक्षत्वनिषेधेन परपक्षनिषेधादेव पर(स्व)पक्षसिद्धिरिति मन्वानो नैयायिकं पृच्छति - अथापीति / अत्र सूत्रकारोक्तं मानसप्रत्यक्षमेव ज्ञानप्रत्यक्षत्वे प्रमाणयति - प्रत्यक्षमेवेति / ज्ञानविकल्पान [ज्ञान] भेदानां प्रात्यक्षिकलैङ्गिकौपम्यशब्दानां भावाभावौ संवेद्यते / अस्ति मे प्रात्यक्षिकं ज्ञानमानुमानिकमौपमानिकं शाब्दं वेति, नास्ति मे प्रात्यक्षिकं ज्ञानमित्यादिकमित्याका[]क्ष(क्षा)यामाह - अध्यात्म मानसमित्यर्थः / अत्र न्यायरुचिं प्रत्यनुमानमुच्यते - ज्ञानं मानसप्रत्यक्षमाशुविनाश्यात्मविशेषगुणत्वात् सुखवत् / 116. ननु नेश्वरज्ञानं प्रमा, नित्यत्वेनाफलत्वात् / नापि प्रमाणम् / अकारकत्वात् / अत एव च न तदाश्रयः प्रमातेति / उच्यते - मितिः सम्यक् परिच्छित्तिस्तद्वत्ता च प्रमातृता / तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते // 5 // समीचीनो ह्यनुभवः प्रमेति व्यवस्थितम् / तथा च अनित्यत्वेन विशेषणमनर्थकम् / नित्यानुभवसिद्धौ तद्व्यवच्छेदस्यानिष्टत्वादसिद्धौ च व्यवच्छेद्याभावात् / न चेदमनुमानम्, आश्रयासिद्धिबाधयोरन्यतराक्रान्तत्वात् / न तत्प्रमाकरणमिति त्विष्यत एव, प्रमया सम्बन्धाभावात् / तदाश्रयस्य तु 'आप्तप्रामाण्यात्' [न्यायसू० 2.6.67] इति सूत्रविरोधः / तेन हीश्वरस्य प्रामाण्यं प्रतिपाद्यते, न तु प्रमातृत्वमिति चेत्, न / निमित्तसमावेशेन व्यवहारसमावेशाविरोधात् / प्रमासमवायो हि प्रमातृव्यवहारनिमित्तम्, प्रमया त्वयोगव्यवच्छेदेन सम्बन्धः प्रमाणव्यवहारनिमित्तम्, तदुभयं चेश्वरे / अत्रापि कार्ययेति विशेषणं पूर्ववदनर्थकमूहनीयम् /

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210