Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 147
________________ 132 * वामध्वजकृता सृङ्केतटीका [113B] विनाशिक्रियासाधर्म्यात् आशुविनाशिधर्ममात्रं क्रियेति विवक्षितमित्याशक्य निराकरोति - आशुविनाशीति / अनियमाद् व्यभिचारादित्यर्थः / ___109. आशुकारकाभिप्रायेण कर्मण्यसिद्धेः, कर्मण्याशुकारकं ज्ञानमित्येव हि साध्यम् / कर्तर्याशुकारकत्वस्य कर्मोपकारत्वेनाव्याप्तेः / शब्दादिव्यापारैरेवानेकान्तात् / स्यादेतत्, अनुभवसिद्धमेव प्राकट्यम् / तथाहि - ज्ञतोऽयमर्थ इति सामान्यतः, साक्षात्कृतोऽयमर्थ इति विशेषतो विषयविशेषणमेव किञ्चित् परिस्फुरतीति चेत् / तदसत् / यथा हि - अर्थे नैव विशेषो हि निराकारतया धियाम् / तथा, क्रिययैव विशेषो हि व्यवहारेषु कर्मणाम् // 4 // किं न पश्यसि, घटक्रिया पटक्रियेतिवत् कृतो घटः करिष्यते घट इत्यादि, तथैव गृहाण, घटज्ञानं पटज्ञानमितिवज्ज्ञातो घटो ज्ञायते इति / कथमसम्बद्धयोधर्मधर्मिभाव इति चेद्, ध्वस्तो घट इति यथा / एतदपि कथमिति चेत्, नूनं ध्वंसेनापि घटे किञ्चित् क्रियते इति वक्तुमध्यवसितोऽसि / तन्निरूपणाधीननिरूपणो ध्वंसः स्वभावादेव तदीय इति किमत्र संबन्धान्तरेणेति चेत् / प्रकृतेऽप्येवमेव / एतेन फलानाधारत्वादर्थः कथं कर्मेति निरस्तम् / विनाश्यवत् करणव्यापारविषयत्वेन तदुपपत्तेः / स्वाभाविकफलनिरूपकत्वं च तुल्यम् / ____109. नन्वस्तु तर्हि क्रियासाधादाशुकारकमानं क्रियेत्याशक्य निराचष्टे - आशुकारकेति / तथाहि - कर्मण्याशकारकत्वं वा हेतः, कर्तर्याशकारकत्वं वा [आशकारकत्वमात्रं] वा / न प्रथमम, साध्याव(वि)शिष्टत्वात / न द्वितीयततीयावनेकान्तादिति / दर्शयति कर्मणीति / शब्द(ब्दादिव्यापारैरिति पदार्थस्मरणादिभिरित्यर्थः / पदानां पदार्थस्मृतिरवान्तरव्यापारभूता वाक्यार्थप्रतिपत्ति(त्ति) कर्तर्याशुकरोति / न च कर्मणि वाक्यार्थ(\) किञ्चित् करोति / उभयसिद्ध(द्धं) मत[म्] / निराकारमपि ज्ञानं विषयेणैव नीलपीतादिना नीलज्ञानम् [पीतज्ञानम्] इति प्रत्ययव्यपदेशकारकमेव(वं) 'ज्ञातो घटः' इति ज्ञानक्रिययैव 'ज्ञातः' इति प्रत्ययव्यपदेशकारकमिति / एवमनभ्युपगमे 'कृतो घटः' इत्यादावपि कृतिजनितधर्माधारा(र)त्वप्रसङ्गः, न चैतत् त्वयेष्यत इति समुदायार्थः / एतेन व्यवहारान्यथानुपपत्त्याऽस्ति कश्चिदतिशये(यो) वि[षये] [सं]ज्ञाकाल इति / तस्यैव ताव[त्] संज्ञाकालादवगम्यते इति न्यायेन ज्ञाततेत्यादिभिः पदैनिरूव्य(प्य)त इति निरस्तिः / व्यवहारस्यान्यथानुपपन्नत्वात् / न च वाच्यं ज्ञातस्य ज्ञातृसम्बन्धित्वात् तस्य व्यवह(ह)र्तृत्व[म]नुपपद्यताम्, विषयस्तु पूर्व(व) विशेषात् कथं व्यवहर्तव्य इति / तस्यैकस्यात्मसमवायादात्मधर्मत्ववद् विषयनिरूपणीयत्वेन [114A], न स्वभावतो विषयधर्मत्वव्युत्पादनादिति / असम्बद्धयो(योः) धर्मर्मिभावेस्तु(वस्तु) कथमित्यवं(व)शिष्यते / तदाशङ्कते - कथमिति / परसमवेतक्रियाजनितफलशालित्वेन घटः कर्मभावतामियात् न त्वा(त्व)न्यथापीति / कर्मत्वान्यथानुपपत्त्यापि ज्ञातताकल्पनमनोरथमप्युत्क(त्था)प्य निराकरोति - एतेनेति / विनाश्यवदिति / न हि परसमवेतक्रियाफलभागित्वं कर्मत्वम्, आत्मानं जानामीत्याद्यव्यापनात्, कर्तृव्यापारविषयः करणमिति / तत(तः) करणव्यापारविषयः कर्मेति कर्मलक्षणं वक्तव्यम् / तथा च न किञ्चिदनुपपन्नम्। स्वाभाविकेति / पटस्य यदि विनाशरूपफलनिरूपकत्वमेव फलाश्रयत्वं तद(दा) ज्ञाने(ज्ञान)निरूपकत्वा

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210