Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 148
________________ 133 * न्यायकुसुमाञ्जलि स्तबकः 4 (त्व)मेव ज्ञानाश(श्र)यत्वमिति तुल्यम् / एवं ताव[द्] ज्ञाततावादी तद्भावावेदकप्रमाणसम्भवेन निराकृतः / 110. ननु ज्ञानमतीन्द्रियत्वादसाधारणकार्यानुमेयं तदभावे कथमनुमीयेत, अप्रतीतं च कथं व्यवहारपथमवतरेदिति ज्ञानव्यवहारान्यथानुपपत्त्या ज्ञातताकल्पनम् / तदप्यसत् / परस्पराश्रयप्रसङ्गात् / ज्ञाततया हि ज्ञानमनुमीयेत, ज्ञाते च तद्व्यवहारान्यथानुपपत्तिस्तां ज्ञापयेत् / कुतश्च ज्ञानमतीन्द्रियम् ? इन्द्रियेणानुपलभ्यमानत्वादिति चेत् / न / अनुमानोपन्यासे साध्याविशिष्टत्वात्, अनुपलब्धिमात्रोपन्यासे तु योग्यताऽविशेषिताऽसौ कथमैन्द्रियकोपलम्भाभावं गमयेत्, तद्विशेषणे तु कथमतीन्द्रियं ज्ञानमिति / तथाविधज्ञाततानाश्रयत्वादिति चेत्, न / आश्रयासिद्धेः / व्यवहारान्यथानुपपत्त्यैव सिद्ध आश्रय इति चेत्, न / ज्ञानहेतुनैव तदुपपत्तेः / तस्यात्ममनःसंयोगादिरूपस्य सत्त्वेऽपि सुषुप्तिदशायामर्थव्यवहाराभावान्नैवमिति चेत्, न / तावन्मात्रस्य व्यवहाराहेतुत्वात् / अन्यथा ज्ञानस्वीकारेऽपि तुल्यत्वात् / स्मरणान्यथानुपपत्त्येति चेत्, न / तस्याप्यसिद्धेः / / 110. पुनरपि प्रमाणान्तराभिमानेन प्रत्यवतिष्ठते - नन्विति / ज्ञानेऽज्ञाते ज्ञातताव्यवहारो न भवति, घटेऽज्ञाते घटव्यवहारवत्, ज्ञानज्ञानं तु मानसमतोऽन्यथोपपत्तिरत्रापीत्याशयवान् यथोक्तमेव तावद् दूषयति - परस्परेति / ननु च ज्ञानव्यवहारान्यथानुपपत्त्या ज्ञातताप्रत्यक्षत्वपरिकल्पनमस्तु, तथा च [त]त्प्रत्यक्षेण तावत् प्रथमं ज्ञातता [प्रतीयते], तथा च प्रतीयमानया तया ज्ञानव्यवहारो जन्यते, स च ज्ञानव्यवहारोऽन्यथानुपपद्यमानो ज्ञा[त]तायाः प्रत्यभिज्ञानविषयतां परिकल्पयतीति / यदि हि नि:संदिग्धं प्रत्यक्षादर्थापत्तिर्गरीयसी, यदा तु प्रत्यक्षत्वमेव परस्परविवादाक्रान्ततया संदिग्धं तदा तद्विषयभूताऽपि संदिग्धैव / तथा च कुतः तथाज्ञान(नं) कथं च ज्ञातताव्यवहार इति / [114B]परस्पराश्रयो भवति / स्वसिद्धान्तावष्टम्भमात्रस्मृत्याऽऽह - कुतश्चेति / कथमै(मि)न्द्रियजन्योपलम्भस्याभावं गमयेत् ज्ञानाप्रत्यक्षवादीनामुपलम्भस्यातीन्द्रियत्वादित्यर्थः / तद्विशेषणे [इ]ति। योग्यताविशेषणे त्वित्यर्थः / कथमितीति / इन्द्रियग्रहणयोग्या(ग्य)त्व अभ्युपगम्यमाने ज्ञानस्य घटादिवत् प्रत्यक्षत्वेऽतीन्द्रियत्वमनुपपन्नमित्यर्थः / ज्ञानमतीन्द्रियं, 'साक्षात्कृतोऽयम्' इति प्रत्ययविषयज्ञाततानाश्रयत्वात्, परमाणुवत्, इत्याशयवान् शङ्कते - तथाविधेति / ज्ञानमतीन्द्रियमिति साध्यं प्रत्यक्षवत्वावो(क्षत्वाभावादु)क्तमित्याशयः / इदमप्यनुमानं दूषयति - नेति / ज्ञानस्याप्रत्यक्षत्वे मानान्तर(रा)संभवेऽसिद्धम् आश्रयासिद्धं ज्ञानमित्यर्थः / आश्रयसिद्ध्यर्थमर्थापत्तिमाशङ्क्यान्यथोपपत्त्या निषेधति - व्यवहारेति चेत् तर्हि तदुपपत्तेरिति / व्यवहारोपपत्तेरित्यर्थः / ज्ञानहेतुसद्भावेऽप्यर्थवहाराभावात् / न ज्ञानहेतुताऽन्यथोपपत्तिरित्याशक्य निराकरोति - तस्येति / एवमनङ्गीकुर्वाणं प्रति बाधकमाह - अन्यथेति / आत्म[म]न:संयोगस्य ज्ञानहेतुत्वात् सुषुप्तौ ज्ञानमेव किं नोत्पद्यत इति समानोऽनुयोगः / तावन्मात्रस्याहेतुत्वादिति चेत् तर्हि यावती सामग्री ज्ञानमुपजनयति तावत्येव व्यवहारमुपपादयिष्यति / कृतमन्तर्गडुना ज्ञानेनेति ज्ञानाप्रत्यक्षवादीनां ज्ञानमेव न सिद्धयेदिति भावः / मा भूदुक्तप्रमाणा(ण)वेद्यं ज्ञानम्, प्रमाणान्तरवेद्यं भविष्यतीत्याशङ्कते - स्मर[115A]णेति / स्मरणस्यापी(पि) ज्ञानत्वेनातीन्द्रियत्वादप्रतीतेरिति परिहरति - न. तस्येति / 111. अस्ति तावद् व्यवहारनिमित्तं किञ्चिदिति चेत् / किमतः ? न ह्येतावता ज्ञानं तदिति सिद्ध्यति, तस्यैवासिद्धेः / तथापि नियतस्य कर्तुः प्रवृत्तेः कर्तृधर्मेणैव केनचित् प्रवृत्तिहेतुना भवितव्यमिति चेत् / अस्त्विच्छा प्रत्यक्षसिद्धा, न तु ज्ञानमिति / सैव कथं नियताधिकरणे उत्पद्यतामिति चेत्, न।

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210