Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 111
________________ 96 * वामध्वजकृता सृङ्केत्तटीका 76. साधर्म्यमिव वैधवें मानमेवं प्रसज्यते / ___ अर्थापत्तिरसौ व्यक्तमिति चेत् प्रकृतं न किम् // 9 // यदा हि एतद्विसदृशोऽसौ इति प्रत्येति, तत्रापि तुल्यमेतत् / न हि तत्प्रत्यक्षमसन्निकृष्टविषयत्वात् / न स्मरणम् / विशिष्टस्याननुभवात् / नोपमानमसादृश्यविषयत्वात् / नन्वेतद्धर्माभावविशिष्टत्वमेव तस्य वैधर्म्यम्, तच्चाभावगम्यमेवेष्यते / न च प्रकृतेऽपि तथाऽस्तु / सादृश्यस्य भावरूपत्वादिति चेत्, न। इतो व्यावृत्तधर्मविशिष्टताया अपि वैधर्म्यरूपत्वात् / तस्य च भावरूपत्वात् / स्यादेतत् / तद्धर्मा इह न सन्तीत्यवगते अर्थादापद्यते इहाविद्यमानास्तत्र सन्तीति / न हि तद्विधर्मत्वमेतस्योपपद्यते, यद्येतद्विधर्माऽसौ न भवतीति चेत् / एवं तर्हि प्रकृतमप्यर्थापत्तिरेव / न हि तत्सादृश्यविशिष्टत्वमेतस्य प्रत्यक्षसिद्धमपि तस्यैतत्सादृश्यविशिष्टत्वं विनोपपद्यते / एतेन दृष्टासन्निकृष्टप्रत्यभिज्ञानं व्याख्यातम् / तत्रापि तद्धर्मशालित्वं तस्य स्मरणाभिव्यक्तमनुपपद्यमानं तदिदन्तास्पदस्यैकतां व्यवस्थापयति / तस्मान्नोपमानमधिकमिति / एवं प्राप्ते अभिधीयते - सम्बन्धस्य परिच्छेदः संज्ञायाः संज्ञिना सह / प्रत्यक्षादेरसाध्यत्वादुपमानफलं विदुः // 10 // यथा गौस्तथा गवय इति श्रुतातिदेशवाक्यस्य गोसदृशं पिण्डमनुभवतः स्मरतश्च वाक्यार्थमयमसौ गवयशब्दवाच्य इति भवति मतिः / सेयं न तावद् वाक्यमात्रफलम्, अनुपलब्धपिण्डस्यापि प्रसङ्गात् / नापि प्रत्यक्षफलम्, अश्रुतवाक्यस्यापि प्रसङ्गात् / नापि समाहारफलम्, वाक्यप्रत्यक्षयोभिन्नकालत्वात् / वाक्यतदर्थयोः स्मृतिद्वारोपनीतावपि गवयपिण्डसम्बन्धेनापि इन्द्रियेण तद्गतसादृश्यानुपलम्भे समयपरिच्छेदासिद्धेः / फलसमाहारे तु तदन्तर्भावे अनुमानादेरपि प्रत्यक्षत्वप्रसङ्गः / तत् किं तत्फलस्य तत्प्रमाणबहिर्भाव एव ?, अन्तर्भावे वा कियती सीमा ? तत्तदसाधारणेन्द्रियादिसाहित्यम् / अस्ति तर्हि सादृश्यादिज्ञानकाले विस्फारितस्य चक्षुषो व्यापारः / न / उपलब्धगोसादृश्यविशिष्टगवयपिण्डस्य वाक्यतदर्थस्मृतिमतः कालान्तरेऽप्यनुसन्धानबलात् समयपरिच्छेदोपपत्तेः / 76. एतदे[व वि]वृणो[ति] - यदा हीति / ननु यदा वाराणसीपरिदृष्टः पुरुषोऽनन्तरं पाटलिपुत्रेऽप्युपलभ्यते तदन्तरं च तद्देशासंनिहितेन पुरुषेण प्रत्यभिज्ञायते - 'य एव मया वाराणस्यां दृष्टः स एव मया पाटलिपुत्रेऽपि' इति / [न] तदिदं तावदनुस्मरणं प्रत्यभिज्ञानगोचरस्य पूर्वमननुभूतत्वात् / न(ना)पि बहिरिन्द्रियप्रत्यक्षम् इन्द्रियासन्निकृष्टविषयत्वात् / नानुमितिः शाब्दं वा लिङ्गशब्दान्तरेण(णा)जायमानत्वात् / नापि मानसं मनसो बहिरस्वातन्त्र्यादित्यत उपमानगम्यमेतद् भविष्यतीति नैयायिकैकदेशिमतमाशङ्ख्यातिदिशति - एतेनेति / साधर्म्यवैधर्म्ययोरर्थापत्त्यन्त वेनेत्यर्थः / पूर्वदृष्टं च तन्मध्येऽसन्निकृष्टं चेति दृष्टासन्निकृष्टं तस्य प्रत्यभिज्ञानमिति / अतिदेशार्थं स्फुटयति - तत्रापीति / ननु च तद्धर्मिणीव तद्धर्मेऽपि प्रत्यभिज्ञा नोपपद्यते / तत्राप्यपरापरधर्मापेक्षायामनवस्थानादित्युच्यते - प्रत्यभिज्ञायमानेनापि [84 A] साधारणमुखसंस्थानादिना स्मर्यमाणेनैकत्वमनुमीयते / अयं वाराणसीपरिदृष्टपुरुषादभिन्नोऽविशिष्टमुखसंस्थानत्वात् / यः पुनः तस्माद्भिन्न: स एवंभूतमुखसंस्थानवानपि न भवति / यथोभयवादिसंप्रतिपन्नयज्ञदत्तः / न चायं तथा / तस्मान्न तथेति / एवं मीमांसकाभ्युपगतमुपमान(नं) प्रत्यक्षार्थापत्त्योर्यथासंभवमन्तर्भाव्याभिनवनैयायिकैरुपमितिरूपफलस्य प्रत्यक्षाद्य

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210