Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 126
________________ _111 * न्यायकुसुमाञ्जलि स्तबकः 3 न च नित्यागमसम्भवो विच्छेदादित्यावेदितम् / अपि च - __ न चासौ क्वचिदेकान्तः सत्त्वस्यापि प्रवेदनात् / निरञ्जनावबोधार्थो न च सन्नपि तत्परः // 17 // न ह्यसत्त्वपक्ष एवागमो नियतः / ईश्वरसद्भावस्यैव भूयःसु प्रदेशेषु प्रतिपादनात् / तथा चाग्रे दर्शयिष्यामः / तथा च सति क्वचिदसत्त्वप्रतिपादनमनेकान्तं न बाधकम् / सत्त्वप्रतिपादनमपि तर्हि न साधनमिति चेदापाततस्तावदेवमेतत् / यदा तु निःशेषविशेषगुणशून्यात्मस्वरूपप्रतिपादनार्थत्वमकर्तृकत्वागमानामवधारयिष्यते, तदा न तन्निषेधे तात्पर्यममीषामिति सत्त्वप्रतिपादकानामेवागमानां प्रामाण्यं भविष्यतीति / न च तेषामप्यन्यत्र तात्पर्यमिति वक्ष्यामः / 89. यथायमाप्तानाप्तानामवच्छेदकतयैव विशेषस्तथाऽस्माक[96A]मप्यभिधानस्यैवावच्छेदकतया विशेषकत्वमित्यभिहितानामित्युक्तम् / यदि पदार्थानि वाक्यार्थबोधकानि तदा पदार्थबोधकसमय एव वाक्यार्थबोधः किं न स्यात् / अथ पदार्थबोधः तदा पदार्थानामेव करणत्वं न पदानां पदार्थबोधव्यवहितानामित्याशयवान शङ्कते - न चैवमिति / पदानि पदार्थबोधे निराकाङ्क्षाणि वाक्यार्थबोधे तु साकाङ्क्षाणीति / पदार्थस्मृतिमवान्तरव्यापारभूतामपेक्ष्यन्त इत्याशयवान् परिहरति - तेषामित्यादिना / तथाहि - पदार्था हि पदार्थस्वरूपं संसर्गप्रत्ययमा(यं वा)दधीत तज्ज्ञानाय / आद्ये दूषणं तेषामिति / द्वितीये दूषणं तत्संसर्ग इति / चकारादाकाङ्क्षाद्यनुपपत्तेश्चेत्यर्थः / ननु पदानामप्यतीतत्वात् कथं संसर्गबोधकत्वं, तदनु च बोधकत्वे तु कथं करणत्वमिति अत आह - पदानां त्विति / स्वरूपतोऽसतामपि व्यापारद्वारा करणत्वसंभवादग्निषोमादेरिवापूर्वव्यापारेणेत्यर्थ(व)गन्तव्यम् / शब्दप्रामाण्ये प्रसङ्गागतमन्विताभिधाननिराकरणं तदनुप्रसक्तेश्चाभिहितान्वयवादः / अतस्तन्निराकरणविस्तरेण त्व(ग्रन्थ)गौरवमापद्येतेत्याशयवानुपसंहरति - कृतमिति / एवं शब्दस्यानुमाना(न)व्यतिरेकं प्रतिपाद्य शब्दस्यैव प्रकृतिप्रमाणं प्रतिप्रमाणं प्रतिबन्धकत्वमाशङ्कते - अस्त्विति / प्रकृतेरचेतनाया गुणैः सत्त्वादिभिः सर्वकर्माणि [96B] कार्याणि क्रियन्त इति प्रतिपादनाच्चेतनस्य कर्तृत्वं निषिद्धम् / विशेषविधेः शेषनिषेधपर्यवसितत्वादिति तात्पर्यमिति शङ्कार्थः / साङ्ख्यमतस्य प्रमाणासम्भवेनानुपपत्तेरचेतनानां चेतनसाहित्येनैव कार्यका(क)रणनियमदर्शनाद् विपरीतस्य चादर्शनादागमस्यापि कार्यतयाऽवगच्छामो नूनमत्र चेतनेन सर्वविदा भवितव्यमित्याशयवान् समाधिमुपक्रमते - उच्यत इति / उपदर्शितागमो यदि मूढादिना केनाप्युक्तस्तदा न प्रमाणं मूढोक्तेरप्रमाणत्वस्योभयसिद्धत्वात् / अथ तत्त्वविदा केनाप्युक्तं तदा तत्त्वमपश्यतः कथं तत्त्ववित्त्वम् ? अथ तत्त्वं पश्यति तत्राह - अदृश्येति / शब्दोत्पत्तौ हेतुभूतसंसर्गज्ञाने न तावदिन्द्रियं प्रमाणं विरोधात् / विरोधे वा तथैव तज्जातीयानामपि ग्रहणप्रसक्तौऽसर्वज्ञत्वानुत्प(नुपप)त्तेः / न चानुमानमत्र लिङ्गाभावादतो नित्यमस्य तज्ज्ञानमभ्युपेयं तस्य च विषयनियमहेतोः कारणस्याभावात् सर्वविषयत्वमनिवार्यमित्यर्थः / अस्य विवरणं सुबोधमिति / उपदर्शितागमबाधं परिहत्य संप्रति श्रुतिस्मृतिपुराणवाक्यानि “द्यावाभूमी जनयन्नहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते / त्रयाणामपि लोकानां कर्ता देवो महेश्वरः" इत्यादीनि साधकानि सन्तीत्याह [97A] - अपि चेति / शेषमतिरोहितार्थम् / ___90. अस्त्वर्थापत्तिस्तर्हि बाधिका, तथाहि - यद्यभविष्यन्नोपादेक्ष्यत्, न ह्यसावनुपदिश्य प्रवर्तयितुं न जानाति, अत उपदेश एवान्यथानुपपद्यमानस्तथाविधस्याभावमौदासीन्यं वाऽऽवेदयति /

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210