Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 124
________________ 109 * न्यायकुसुमाञ्जलि स्तबकः 3 स्वार्थोऽभिधीयते तदा यावत् पूर्वपदं स्वार्थं नाभिधत्ते तावत् उत्तरपदस्य पूर्वपदार्थान्वितस्वार्थप्रतिपादनं न भवतीति अन्योन्याश्रयत्वमित्यत आह - नापीति / कुत इत्यत आह - स्मृताविति / अन्वितस्मारकत्वात् पदानां पदार्थस्मृतौ पदान्तरापेक्षा नास्तीत्यर्थः / 'ओदनं पचति' इत्यस्य एकवाक्यत्वेन प्रसिद्धस्यान्विताभिधानपक्षे क्रियाकारकपदयोः कारकक्रियाविशिष्टक्रियाकारकाभिधायिनो निरपेक्षत्वाद् 'देवदत्त: पचति' 'वृक्षस्तिष्ठति' इतिवद् वाक्यभेदापत्तिरित्यत आह - नापीति / कुत इत्यत आह - परस्परेति / तत्र हि वाक्यभेदो भवति यत्र पदार्थानां स्मृतानामन्योन्यस्याकाङ्क्षा न भवति / यथा अयमेति पुत्रो राज्ञः पुरुषो[94B]ऽपसार्यतामित्यत्र राजपुरुषयो न्योन्यमाकाङ्क्षा किन्तु राजशब्दस्य पुरुषादितरत्र पुत्र इत्यत्राकाङ्क्षा पुरुषपदस्य च राजशब्दादितरत्रापसार्यतामित्यत्राकाङ्क्षा / यत्र पुत्रपदार्थस्मृतिसन्निधावन्योन्यमाकाङ्क्षा तत्रैकवाक्यतैव यथा राज्ञः पुरुषोऽपसार्यतामिति / तदेतदन्विताभिधानं विकल्प्य निराकरोति - न, अन्वित इति / 88. अन्वितार्थप्रतिपत्त्यन्यथानुपपत्तिरिति चेत्, न, अन्विताभिधानेनाप्युपपत्तेः / आकाङ्क्षाऽनुपपत्तिरस्तु, न हि सामान्यतोऽन्वितानवगमेऽन्वयविशेषे जिज्ञासा स्यात् / न / दृष्टे फलविशेषे रसविशेषजिज्ञासावदाक्षेपतोऽप्युपपत्तेः / शब्दमहिमानमन्तरेण यतः कुतश्चिदपि स्मृतेषु पदार्थेषु अन्वयप्रतीतिः स्यात् / न चैवम् / ततः शब्दशक्तिरवश्यं कल्पनीयेति चेत् / कुतस्तर्हि कविकाव्यानि विलसन्ति / न हि संसर्गविशेषमप्रतीत्य वाक्यरचना नाम / न च स्वोत्प्रेक्षायां प्रत्यक्षमनुमानं शब्दस्तदाभासा वा सम्भवन्ति, अन्यत्र चिन्तावशेन पदार्थस्मरणेभ्यः / असंसर्गाग्रहोऽसाविति चेत् / मम तावत् संसर्गग्रह एवासौ / तवाऽपि सैव पदावली क्वचिदन्वये पर्यवस्यति क्वचिदनन्वयाग्रहे इति कुतो विशेषात् / आप्तानाप्तवक्तृकतयेति चेत् / किं तथाविधेन वक्त्रा तत्र कश्चिद् विशेष आहितः ? आहो वक्तैवावच्छेदकतया विशेषः ? प्रथमे अभिहितान्वयवादिनामिव तवापि शक्तिकल्पनागौरवम् / द्वितीये तु वक्तुरिव पदानामप्यवच्छेदकतयैव विशेषकत्वमस्तु / एवं तर्हि पदानामप्यन्वयप्रतीतावस्त्युपयोगः / कः सन्देहः / परं पदार्थाभिधानेन, न त्वन्यथा / यथा तवैवाप्तस्य संसर्गपरतया पदसमभिव्याहारमात्रेण, न त्वन्यथा / अन्यथा तु गुरुमतविदामेव श्लोक आप्तपदप्रक्षेपेण पठनीयः - प्राथम्यादभिधातृत्वात् तात्पर्योपगमादपि / आप्तानामेव सा शक्तिवरमभ्युपगम्यताम् // इति // तस्मात् प्रकारान्तरेण संसर्गप्रत्ययो भवतु मा वा, पदार्थानामाकाङ्क्षादिमत्त्वे सति अभिहितानामवश्यमन्वय इति कुतोऽतिप्रसङ्गः / 88. अन्वितप्रतिपत्तावर्थापत्त्यन्तरमाशङ्कते - आकाक्षेति प्रमाणमिति शेषः / ओदनमित्युक्तेऽन्वयविशेषे जिज्ञासेति / सामान्यतोऽवगते वस्तुनि विशेषतोऽनधिगते विशेषे जिज्ञासा स्यात् / अन्यथेत्यतो विशेषे जिज्ञासा / अन्यथानुपपत्त्या सामान्येन शब्दादन्वितं ज्ञानं परिकल्प्यत इति अभिप्रायः परस्य / इयमप्यर्थापत्तिरन्यथोपपन्नेति न प्रमाणमिति निराकरोति - न, दृष्टे इति / यथा चक्षुषा रूपेऽधिगते रसविशेषे जिज्ञासा भवति / न च तत्र रससामान्यं चक्षुषाधिगतं किन्त्वाक्षिप्तं तथेहापि पदैरन्वितं सामान्यं नाभिहितं किन्त्वाक्षिप्तमित्यर्थः / अन्वयसामान्यप्रत्ययेऽपि शब्दशक्तिः कल्पनीया विपक्षे बाधकोपपत्तेरित्याशङ्कते - शब्दमहिमानमिति / पदैः प्रति[95A]पादितानामेव पदार्थानां यदि वाक्यार्थप्रतिपादकत्वं तदा कविकाव्यानि नोपपद्यते / वाक्यार्थमवगम्यान्यस्य

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210