Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 118
________________ 103 * न्यायकुसुमाञ्जलि स्तबकः 3 योग्यतामात्रसिद्धावपि संसर्गानिश्चयात्, वाक्यस्य च तदेकफलत्वात्, योग्यतामात्रस्य प्रागेव सिद्धेः / अन्यथा तदसिद्धावासन्नसाकाङ्क्षपदस्मारितत्वादित्येव हेतुः स्यात् / तथा चाग्निना सिञ्चेदित्यादिना स्मारितैरनैकान्तः / तथाविधानां सर्वथा संसर्गायोग्यत्वात् इति / द्वितीयेऽपि प्रयोगे हेतुराकाङ्क्षादिमत्त्वे सतीति / तत्र केयमाकाङ्क्षा नाम ? न तावद् विशेषणविशेष्यभावः, तस्य संसर्गस्वभावतया साध्यत्वात् / नापि तद्योग्यता, योग्यतयैव गतार्थत्वात् / नाप्यविनाभावः / नीलं सरोजमित्यादौ तदभावेऽपि वाक्यार्थप्रत्ययात् / तत्रापि विशेषाक्षिप्तसामान्ययोरविनाभावोऽस्तीति चेत्, न / 'अहो विमलं जलं नद्याः कच्छे महिषश्चरति' इत्यादौ वाक्यभेदानुपपत्तिप्रसङ्गात् / नापि प्रतिपत्तुर्जिज्ञासा / पटो भवतीत्यादौ शक्लादिजिज्ञासायां रक्तः पटो भवतीत्यस्यैकदेशवत सर्वदा वाक्यापर्यवसानप्रसङ्गात / 82. वैशेषिकादिमतमुत्थाप्य व्यभिचारव्यावर्तनायोपादेयं सत्तामात्रेणाकाङ्क्षाया कारणत्वादित्याह - आकाक्षेति / नन्वस्ति तर्हि योग्यासत्तिः / तन्मात्रमेव गमकमित्यत आह - योग्येति / योग्यासत्तिरबन्धना न निबन्धनमनेकान्तादिति / विषरिष्यति' / ननु कृतं संसर्गविशेषनिरूपणेन पदार्थमात्रप्रत्ययादेव बुद्धिनिरूपणादभ्रान्तत्वनिरूपणोपपत्तेरित्यत आह - पदार्थमात्रे चेति / विशेषाभ्यां नीलसरोजाभ्यामाक्षिप्तयोर्नीलत्वसरोजत्वयोः सामान्ययोः सर्वकालदेशवर्तिनोर्न व्यभिचारादित्यर्थः / अहो विमलं जलमित्यादि / नैतदपि व्यभिचारयति / अत्र हि प्रथमोपनिपातिना विमलजलपदेन पूरिताकाक्षि(क्ष)त्वान्नद्याः कच्छे इत्यादिना। अनाकाङ्कितत्वेन प्रतिबन्धिनाऽन्वय इति वाक्याभेदव्यवस्थितिः / तत्र विशेषाक्षिप्तसामान्याविनाभावश्चेदाकाङ्क्षा तमुस्य प्रकृते विमलजल[90A]नदीकच्छमहिषचरत्वयोरपि सामान्यतोऽव्यभिचारादित्यर्थः / 83. गुणक्रियाद्यशेषविशेषजिज्ञासायामपि पदस्मारितविशेषजिज्ञासा आकाङ्क्षा / पट इत्युक्ते किंरूपः कुत्र किं करोतीत्यादिरूपजिज्ञासा / तत्र भवतीत्युक्ते किं करोतीत्येषैव पदस्मारितविषया, न तु किंरूप इत्यादिरपि / यदा तु रक्त इत्युच्यते तदा किंरूप इत्येषाऽपि स्मारितविषया स्यात् इति न किञ्चिदनुपपन्नमिति चेत् / एवं तर्हि चक्षुषी निमील्य परिभावयतु भवान् / किमस्यां जातायामन्वयप्रत्ययोऽथ ज्ञातायामिति / तत्र प्रथमे नानया व्यभिचारव्यावर्तनाय हेतुर्विशेषणीयः, मनःसंयोगादिवत् सत्तामात्रेणोपयोगात् / आसत्तियोग्यतामात्रेण विशिष्टस्तु निश्चितोऽपि न गमकः / अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ व्यभिचारात् / द्वितीयस्तु स्यादपि यद्यनुमानान्तरवत् तत्सद्भावेऽपि तज्ज्ञानवैधुर्यादन्वयप्रत्ययो न जायते / न त्वेतदस्ति, आसत्तियोग्यतामात्रप्रतिसन्धानादेव साकाङ्क्षस्य सर्वत्र वाक्यार्थप्रत्ययात् / निवृत्ताकाङ्क्षस्य च तदभावात् / कथमेष निश्चयः साकाङ्क्ष एव प्रत्येति, न तु ज्ञाताकाङ्क्ष इति चेत्, तावन्मात्रेणोपपत्तावनुपलभ्यमानज्ञानकल्पनाऽनुपपत्तेः, अन्यत्र तथा दर्शनाच्च / यदा हि दूराद् दृष्टसामान्यो जिज्ञासते कोऽयमिति प्रत्यासीदंश्च स्थाणुरयमिति प्रत्येति तदाऽस्य ज्ञातुमहमिच्छामीत्यनुव्यवसायाभावेऽपि स्थाणुरयमित्यर्थप्रत्ययो भवति / तथेहाप्यविशेषाद् विशेषोपस्थानकाले संसर्गावगतिरेव जायते, न तु जिज्ञासावगतिरिति / न च विशेषोपस्थानात् प्रागेव जिज्ञासावगतिः प्रकृतोपयोगिनी, तावन्मात्रस्यानाकाङ्क्षत्वात् / न चैवम्भूतोऽप्ययमैकान्तिको हेतुः / यदा ह्ययमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामिति वक्तोच्चारयति, श्रोता च व्यासङ्गादिना निमित्तेनायमेति 1. भ्रष्टम् /

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210