Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 36
________________ 21 * न्यायकुसुमाञ्जलिः स्तबकः 1 यत्रान्वयव्यतिरेकाभ्यां कारणत्वावसायस्तत्र का गतिः / [21B] तथाहि - बीजे सत्यङ्करो जायते तद्विरहे न जायते इत्यत्र यदि बीजप्रागभावो बीज[वि]रहो विवक्षितस्तदा बीजप्रध्वंसेऽपि जायेत, अथ बीजप्रध्वंसस्तदा बीजप्रागभावेऽपि भवेत् / अथ बीजात्यन्ताभावस्तदा बीजप्राग्भाव(गभाव)-प्रध्वंसयोरन्यतरसद्भावेऽपि स्यात् कार्यम् / न चैतद् दृष्टमिष्टं वा / अथ बीजाभावमात्रम् / तदा बीजान्योन्याभावेऽप्यङ्करोत्पत्तिर्न स्यात् / तदवश्यमिहानिच्छताऽपि बीजाभावानामन्योन्याभावव्यावृत्तसंसर्गाभावत्वमेकमनुसरणीयम् / तथा च नान्योन्याभावेनातिप्रसङ्ग इति भावः / तथा च प्रयोगः - प्रतिबन्धकाभावः कारणमन्वयव्यतिरेकित्वाद् भवेदिति तात्पर्य[म्] / न च वाच्यं मणिमन्त्राद्यभार्य(व)स्य न तावत् स्वरूपेण जनकत्वं किन्तु प्रतिपक्षाभावत्वेन / तत्र प्रतिपक्षत्वे निश्चिते तदभावत्वेन कारणत्वं निश्चयम्, अभावस्य कारणत्वे निश्चिते सहकारिविरहरूपत्वेन मन्त्रादिप्रतिपक्षतानिरूपणमित्यन्योन्याश्रयदोषान्न प्रतिपक्षाभावस्य कारणत्वं निश्चीयत इति; यतो मन्त्रादिसन्निधेः कार्यादर्शननियमे प्रतिपक्षत्वमुन्नीयते, न तु सहकारिविरहत्वेन / तदभावेऽस्य मन्त्राद्यभावत्वेन वा रूपेणान्वयव्यतिरेकाभ्यां कारणत्वं विनिश्चीयते / किञ्च, अन्योन्याश्रये सति कारणत्वानिश्चयोऽस्तु न त्वकारणत्वनिश्चयः; तथा च कारणतासंदेहेऽप्यन्यथोपपत्तिरेवेति सर्वं सुस्थम् / जातिरेवोपसङ्ग्राहिका न तूपाधिरिति मन्वानः शङ्कते - तथापीति / जातिवदुपाधिरपि क्वचित् सङ्ग्राहकः [22A] कथमन्यथोपाधिमव्यवहार इत्याशयवान् परिहरति - मा भूदिति / अन्वयव्यभिचार[म]पाकर्तुं विशेषाभिधानाभिमानिनमुत्थाप्यातिदेशेन निराकरोति - एतेनेति / अतिदेशमेव विवरणव्याजेन विशदयति - तथाहीति / तज्जातीये बीजजातीये तद्भावेऽपि बीजभावेऽपि तज्जातीयान्तराभावात् तज्जातीयान्तराणामभाव(वा)त् न भवितव्यं कार्येणेति / यथेदमसङ्गतं तथैतदप्यशोभनमिति / उभयत्र हेतुमाह - अनुकूलवदिति / अनुकूले बीजसद्भावे सति यथा तज्जातीयाभावो न तस्य कार्यं निषेधति तथा प्रतिकूलेऽपि कस्मिंश्चित् प्रतिबन्धके सति प्रतिबन्धाकान्तारा(प्रतिबन्धकान्तरा) भावोऽपि न कार्याभावमपनयति / अकिञ्चित्करत्वं निषेधविध्योरिति द्रष्टव्यम् / प्रतिबन्धकत्वान्यथानुपपत्तिप्रसूतामर्थापत्तिमपाका पूर्वोक्तमुपन्यस्यति - यत्त्विति / किं प्रतिबन्ध एव प्रतिबन्धकस्तस्य किञ्चित्करत्वमथ प्रतिबन्धकारकः प्रतिबन्धकस्तस्य वा ? न तावदाद्यः, अनवस्थानात् प्रतिबन्धककर्तृत्वप्रसङ्गाच्च / द्वितीयस्त्विष्यत एवास्माभिरित्याशयवानाह - तदप्यसत् इति / अपि पूर्वार्थापत्तिसमुच्चये उभयसिद्धं निर्वचनमाह - सामग्रीति / मुख्य इति / प्रतिबन्धकस्य प्रतिबन्धकर्तृत्वोपाधित्वेन प्रतिबन्धवदस्य कारणं कारणविगमार्थत्वादित्यर्थः / यदि शक्तिरपनीयते तदापि सामग्र्यन्तर्गतकारणविगमः / अथाभावो निराक्रियते तथापि तदन्तर्गतकारणोपचय इति सामान्येनोभयसिद्धम् / अतोऽभावकारणत्वे सिद्धे स्वमते विशेषमाह - स चेति / न च वाच्यं यः प्रतिबन्धकः स भावरूपापचयकारीति / यः प्रतिबन्धकः स [22B] दृश्यरूपापचयकारीत्यपि वक्तुं सुकरत्वान्न चैवमेवेति वाच्यम् / शक्तेरनपचयप्राप्तेः / तस्माई(दर्ज)नमात्रमनावृत्य सामान्यपुरस्कारेणैव प्रवर्तितव्यमित्यन्यथोप[प]त्तिरिति भावः / ___23. ये तु व्युत्पादयन्ति कार्यानुत्पाद एव प्रतिबन्ध इति तैः प्रतिबन्धमकुर्वन्त एव प्रतिबन्धका इत्युक्तं भवति / तथाहि कार्यस्यानुत्पादः प्रागभावो वा स्यात्, तस्य कालान्तरप्राप्तिर्वा ? न पूर्वः तस्यानुत्पाद्यत्वात् / न द्वितीयः कालस्य स्वरूपतोऽभेदात् / तदुपाधेस्तु मन्त्रमन्तरेणापि स्वकारणाधीनत्वात् / प्रागभावावच्छेदककालोपाधिस्तदपेक्ष इति चेत्, न, मन्त्रात् पूर्वमपि तस्य भावात् / तस्मात् सामग्रीतत्कार्ययोः पौर्वापर्यनियमात् तदभावयोरपि पूर्वापरभाव उपचर्यते / वस्तुतस्तु तुल्यकालत्वमेवेति नायं पन्थाः / न चेदेवम्, शक्तिस्वीकारेऽपि कः प्रतीकारः / तथाहि प्रतिबन्धकेन शक्तिर्वा विनाश्यते

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210