Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 70 * वामध्वजकृता सृङ्केतटीका पूर्वतकत्वेऽपि तण्डुलीयकस्य तण्डुलकणादाद्यः, वह्निपूर्वकत्वेऽपि वढेररणेराद्यः, एवं क्षीरदधिघृततैलकदलीकाण्डादयः / तथा मानुषपशुगोब्राह्मणपूर्वकत्वेऽपि तेषां प्राथमिकास्तत्तत्कर्मोपनिबद्धभूतभेदहेतुका एव, स एव हेतुः सर्वत्रानुगत इति सर्वेषां तत्सान्तानिकानां समानजातीयत्वमिति किमसङ्गतम् ? गतं तर्हि गोपूर्वकोऽयं गोत्वादित्यादिना / न गतम्, योनिजेष्वेव व्यवस्थापनात्, मानसास्त्वन्यथाऽपीति / गोमयवृश्चिकादिवद् इदानीमपि किं न स्यादिति चेत्, न / कालविशेषनियतत्वात् कार्यविशेषाणाम्, न हि वर्षासु गोमयाच्छालूक इति हेमन्ते किं न स्यात् / समयोऽप्येकेनैव मायाविनेव व्युत्पाद्यव्युत्पादकभावावस्थितनानाकायाधिष्ठानाद् व्यवहारत एव सुकरः / यथा हि मायावी सूत्रसञ्चाराधिष्ठितं दारुपुत्रकमिदमानयेति प्रयुङ्क्ते, स च दारुपुत्रकस्तथा करोति तदा चेतनव्यवहारादिवत् तद्दी बालो व्युत्पद्यते, तथेहापि स्यात् / क्रियाव्युत्पत्तिरपि तत एव कुलालकुविन्दादीनाम् / सर्गादावेव किं प्रमाणमिति चेत् / विश्वसन्तानोऽयं दृश्यसन्तानशून्यैः समवायिभिरारब्धः / सन्तानत्वादारणेयसन्तानवत् / वर्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पादितसजातीयसन्तानान्तराः, नित्यत्वे सति तदारम्भकत्वात् प्रदीपपरमाणुवदित्यादि / अवयवानामावापोद्वापादुत्पत्तिविनाशौ च स्याताम्, सन्तानाविच्छेदश्चेति को विरोध इति चेत्, न, एवं तर्हि घटादिसन्तानाविच्छेदोऽपि स्यात्, विपर्ययस्तु दृश्यते / 57. परानभिमतपक्षं सिद्धसाधनेन निराकृत्याभिमतपद(क्ष)मुत्थाप्या[61B] प्रयोजकत्वमाह - तत्पूर्वकत्वमात्र इति / वर्षादिदिनेति / यथा वर्षादिदिनपूर्वकत्वे साध्ये बाधकवशेन तद्व्यतिरिक्तवर्षादिदिनत्वोपाधिवशाद् व्याप्तिभङ्गस्तथेहापि अहोरात्रस्याव्यवहिताहोरात्रपूर्वकत्वा(त्व)स्येति सम्बन्धः / द्वितीये साधने अनैकान्तिकमाह - वृत्तिनिरोधस्येति / सुषुप्तावस्थायां युगपन्निरुद्धवृत्तीनि कर्माणि विषमविपाकसमयानि चेति व्यभिचार इति तात्पर्यम् / तृतीयसाधनेऽप्रयोजकत्वमाह - वृश्चिकेति / अत्रापि बाधवशेन मानसब्राह्मणत्वादिकमुपाधिरित्याशयः / चतुर्थसाधने सिद्धसाधनं विवृणोति - समयोऽपीति / अत्र च परमेश्वर एव वृद्धः, तद्व्यवहारपूर्वकत्वमिष्टमेवेत्यर्थः / अन्तिमसाधनेऽप्रयोजकत्वमाह - तत एवेति / अत्रापि बाधवशादनन्तरभाविपटादिनिर्माणत्वप्रयुक्तसाध्यसम्बन्धित्वमिति रहस्यमिति / एवं निवारितं प्रतिपक्षसाधनं न बाधप्रतिरोधयोरुपयुज्यत इति / परमते दूषितेऽपि परः पृच्छति - सर्गादावेवेति / अत्र चागमानां बहुनां सम्भवेऽपि न्यायरुचितया प्रत्ययविशिष्टसृष्टिप्रतिपादकमनुमानद्वयमाह - विश्वेति / ननु विश्वसन्तान इत्यत्र विश्वशब्देन कार्यमात्रपक्षीकरणे क्रमारब्धदहनपवनसन्तानन्यायेनारम्भेऽपि प्रलयासिद्धेः सिद्धसाधनात् / एकदेति विशेषणे क्रमारब्धदहनपवनसन्तानेन व्यभिचारात् / एकदारम्भहेतुसाकल्ये सतीति विशेषणासिद्धेः / एकदापीति / यदी(दि) सर्वकार्याणां युगपदुत्पत्तौ [62A] व्याप्तिसंदेहादिति चेत् / नैवम् विश्वशब्देन ब्रह्माण्डं सन्तानशब्देन च तदारम्भकव्यणुकादिपरम्पराया विवक्षितत्वात् / एवमप्ये श्रयासिद्धिरिति चेत् / न, आगमसिद्धत्वात् ब्रह्माण्डस्य / स्मरति च भगवान् न्य(व्या)स: - निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते / / बृहदण्डमभूदेकं जगतो बीजमक्षयम् // भूगोड(ल)कमात्रपुडो(पिण्)डो नासाविति चेत्, स एव तर्हि तथैव पक्ष इति कृतं विवादेन / समवायिभिरारब्ध इति साध्ये प्रलयासिद्धौ सिद्धसाधनं भवेदतो विशिनष्टे - दृश्यसन्तानशून्यैरिति / अनेन
Loading... Page Navigation 1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210