Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 86
________________ 71 * न्यायकुसुमाञ्जलि स्तबकः 2 प्रलयपूर्वकत्वमाह / कार्यपरम्पराशून्यैरित्यर्थः / सन्तानत्वं चावयवावयविप्रवाहत्वम् / एवं द्वितीयेऽपि नाश्रयासिद्धिरित्यपि बोद्धव्यम् / तदारम्भकत्वादित्युक्ते तन्तुभिः पूर्वमनुत्पादितपटैः सम्प्रत्युत्पादितपटैरनेकान्तः स्यादित्यत उक्तम् - नित्येति / एतावन्मात्रं च गगनादिभिरनैकान्तिकं भवेत्, तं निवृत्त्यर्थं विशेषणपदम् / प्रदीपपरमाणूनां च तैजसत्वेनारब्धतेजोजाति(ती)यत्वेन दृष्टान्तोपपत्तेः / ननु संदिग्धव्यभिचारित्वादुभयमपि न साधनम् / न च सन्तानस्य कार्यविशेषस्य भावतया विनाना(शोऽ)वश्यंभावनियमात् सदेहस्य(सन्तानस्य) इति वाच्यम् / [62B] सन्तानाविच्छेदेऽप्युत्पत्तिविनाशयोरन्यथोपपादयितुं शक्यत्वादित्याशयवानाह - अवयवानामिति / आवापोद्वापौ उपगमापगमौ प्रकर्षापकर्षाविति यावत् / यदि च न कार्यस्यात्यन्तमुच्छेदस्तदोभयाभिमतघटाधुच्छेदोऽपि न स्यादिति बाधकमाशङ्कते - नेति / एवमिति / सन्तानस्यात्यन्तोच्छेदात् साधनत्व इत्यर्थः / विपर्ययस्त्विति अत्यन्तोच्छेद इत्यर्थः / 58. कादिभोगविशेषसम्पादनप्रयुक्तोऽसाविति चेत्, न / व्यणुकेषु तदभावात् / तथा च तदवयवानामपगमाभावेऽनादित्वप्रसङ्गे व्यणुकत्वव्याघातः / तस्माद् यत्कार्यं यन्निबन्धनस्थिति, तदपगमे तन्निवृत्तिः, यद् यद्धेतुकं तदुपगमे तस्योत्पत्तिः / न च कार्यस्य स्थितिनिबन्धनं नित्यमेव / नित्यस्थितिप्रसङ्गात् / न च नित्य एव हेतुः, अकादाचित्कत्वप्रसङ्गात् / तदतिनिस्तरङ्गमेतत् / ईदृश्यां च वस्तुस्थितौ भोगोऽपि कर्मभिरेवमेव वस्तुस्वभावानतिक्रमेण सम्पादनीय इति व्यणुकवत् पिपीलिकाण्डादेब्रह्माण्डपर्यन्तस्यापि विश्वस्येयमेव गतिरिति प्रतिबन्धसिद्धिः / तथा च ब्रह्माण्डे परमाणुसाद्भवितरि परमाणुषु च स्वतन्त्रेषु पृथगासीनेषु तदन्तःपातिनः प्राणिगणाः क्व वर्तन्ताम् ? कुपितकपिकपोलान्तर्गतोदुम्बरमशकसमूहवत्, दवदहनदह्यमानदारूदरविघूर्णमानघुणसङ्घातवत्, प्रलयपवनोल्लासनीयौर्वानलनिपातिपोतसांयात्रिकसार्थवत् वेति // अपि च जन्मसंस्कारविद्यादेः शक्तेः स्वाध्यायकर्मणोः / हासदर्शनतो हासः सम्प्रदायस्य मीयताम् // 3 // 58. अत्र पर उपाधिमाह - कर्त्रेति / न सन्तानप्रयुक्तो घटाद्यत्यन्तोच्छेदः किन्तूक्तविशेषप्रयुक्त इत्यर्थः / साध्याव्यापकत्वेन परिहरति - नेति / तदभावाद् भोगविशेषसम्पादकत्वस्योपाधेरभावादुपाधिमतो अत्यन्तोच्छेदस्याप्यभावप्रसङ्गः / न चात्राप्यत्यन्तानुच्छेदेऽप्यवयवावापोद्वापाभ्यामेवोत्पत्तिविनाशौ स्यातामिति वाच्यम् / तयोरप्यत्राभावादित्याह - तथा चेति / अनादित्वप्रसङ्ग इति / अयमर्थः / भोगविशेषसम्पादनप्रयुक्ते हि नाशेन भवितव्यम् / न हि व्यणुकनाशः कमपि भोगं जनयति / तथा च विनाशिनो भावस्य नित्यत्वेन व्याप्तत्वाद् व्यणुकस्यानादित्वप्रसङ्ग इति / तस्मादेव दोषवशेन कार्यस्रोतापरनाम्नः सन्तानस्यात्यन्तोच्छेद(दे)न स्वाभाविकप्रतिबन्धोऽभ्युपेय इति भावः / [63A] वस्तुस्वभावश्च तदुच्छेदवतामेव सन्तानानां प्रतिबन्धो न भवेद् यदि तदा सन्तानस्यावस्थानहेतुकं नित्यहेतुकं वा स्यात् / द्वयोरप्यनुपपत्तेनित्यावस्थानप्रसङ्गात् / भोगविशेषसम्पादनप्रयुक्ते हि नाशे व्यणुकत्वव्याघात इत्युक्तमित्युपसंहारव्याजेनाह - तस्मादित्यादि / यदि पुनः कार्यस्य स्थितिनिबन्धनं नित्यत्वं स्यात् ततः कार्यस्य नित्यावस्थानस्वभावत्वप्रसङ्गः कर्मभिर्भोगभेदोपपादन[त]यापि नास्यात्यन्तोच्छेदः शक्यः / न हि परमेश्वरोऽपि वस्तुस्वभावं विपर्यासयितुमीष्टे किमुत कर्माणीति / तथा च कादिभोगविशेषो

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210