Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 105
________________ 90 * वामध्वजकृता सङ्केतटीका तद्भङ्ग इति / उक्तरूपसम्पत्तिभङ्ग इत्यर्थः / प्रमाणभङ्ग इति / दर्शनादर्शने प्रमाणभङ्ग इत्यर्थः / एतदेव स्पष्टयति - न हीति / पूर्ववदिति / कारणलैङ्गिकानुमानमित्यर्थः / पूर्वं कारणं तद् यस्यास्ति विषयतया परामर्शज्ञानस्य तत् तथा, तथा च कारणैकदेशं दृष्ट्वा कार्यमनुमि[त]त्वात् / वादिनौ नैवं वक्तुमर्हत इत्यर्थः / तन्निवृत्तौ धूमनिवृत्तौ तदनिवृत्तेर्वह्नयनिवृत्तेवढ्यवस्थितेरिति यावत् / तस्यैवेति / आर्टेन्धनववढेरेवेत्यर्थः / ___71. तदेतदपेशलम् / कथं हि विशेषाभावात् कश्चिद् व्यभिचरति, कश्चिच्च नेति शक्यमवगन्तुम् / अतो निर्णायकाभावे सति साहित्यदर्शनमेव शङ्काबीजमिति क्वासौ निर्बीजा / एवं सत्यतिप्रसक्तिरपि चार्वाकनन्दिनो नोपलम्भाय / स्वभावादेव कश्चित् किञ्चिद् व्यभिचरति, कश्चिच्च नेति स्वभाव एव विशेष इति चेत्, केन चिह्नेन पुनरसौ निर्णेय इति निपुणेन भावनीयम् / भूयोदर्शनस्य शतशः प्रवृत्तस्यापि भङ्गदर्शनात् / यत्र भङ्गो न दृश्यते तत्र तत् तथेति चेत् / आपाततो न दृश्यते इति सर्वत्र कालक्रमेणापि न द्रक्ष्यते इति को नियन्तेति / तस्मादुपाधितद्विरहावेव व्यभिचाराव्यभिचारनिबन्धनम्, तदवधारणं चाशक्यमिति / ननु यः सर्वैः प्रमाणैः सर्वदाऽस्मदादिभिर्यद्वत्तया नोपलभ्यते नासौ तद्वान् / यथा बकः श्यामिकया, नोपलभ्यते च वह्नौ धूम उपाधिमत्तयेति शक्यमिति चेत्, न। अस्याप्यनुमानतया तदपेक्षायामनवस्थानात् / 'सर्वादृष्टेश्च सन्देहात् स्वादृष्टेर्व्यभिचारतः' सर्वदेत्यसिद्धेः। तादात्म्यतदुत्पत्तिभ्यां नियम इत्यन्ये / तत्र तादात्म्यं विपक्षे बाधकाद् भवति / तदुत्पत्तिश्च पौर्वापर्येण प्रत्यक्षानुपलम्भाभ्याम् / न ह्येवं सति शङ्कापिशाच्यवकाशमासादयति, अशङ्कयमानकारणभावस्यापि पिशाचादेरेतल्लक्षणाविरोधेनैव तत्त्वनिर्वाहादिति / न / एवमप्युभयगामिनोऽव्यभिचारनिबन्धनस्यैकस्याविवेचनात्, प्रत्येकं चाव्यापकत्वात् / कुतश्च कार्यात्मानौ कारणमात्मानं च न व्यभिचरत इति / अत्रोच्यते - शङ्का चेदनुमाऽस्त्येव न चेच्छङ्का ततस्तराम् / व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः // 7 // कालान्तरे कदाचिद् व्यभिचरिष्यतीति कालं भाविनमाकलय्य शङ्कयेत तदाकलनं च नानुमानमवधीर्य कस्यचित् / मुहूर्तयामाहोरात्रपक्षमासर्वयनसंवत्सरादयो हि भाविनो भवन्मुहूर्ताद्यनुमेया एव / अनवगतेषु स्मरणस्याप्यनाशङ्कनीयत्वात् / अनाकलने वा, कमाश्रित्य व्यभिचारः शङ्कयेत / तथा च सुतरामनुमानस्तीकारः / / 71. कश्चिदिति दृष्टसाहित्या(योऽ)पीत्यर्थः / [78 B] अत इति / यथाहुश्चार्वाकाः / अवश्यं शङ्कया भाव्यं नियामकमपश्यतामिति / एवमिति / व्यभिचारशङ्कायामपि गमकत्वे सतीत्यर्थः / ननु कार्यकारण[स्वभा]वत एव कश्चिद् व्याप्यो व्यापकश्च कश्चिदित्याशक्य अयं स्वधा(भा)वः कुतोऽवधारणीय इति परिहरति - स्वभावादेवेति / अनन्यगतिकतयोपाधिविरह एवोपायः, न चासाववधारयितुं शक्य इत्युपसंहरति - तस्मादिति / चिरन्तनसमस्तमास्कन्दितं दृष्ट्वा नूतनैरभिहितमुपायमुत्थाप्य निवारयति - नन्विति / अत्र बौद्धोक्तमप्युपायमुपन्यस्य दूषयति - तादात्म्येति / किं तादात्म्यतदुत्पत्ती मिलिते प्रत्येकं वा प्रतिबन्धावधारणे उपाय: / नाद्यः, असिद्धेः / न द्वितीयः, अव्यापकत्वादिति / दूषणान्तरमाह - कुतश्चेति / ततोऽनन्यगतिकतया भवद्भिरपि स्वभाव एवोत्तरीकर्तव्य इति भावः / बौद्धोक्तमपि चार्वाकशङ्काकलङ्कितं न व्यवतिष्ठत इति /

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210