Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ 91 * न्यायकुसुमाञ्जलि स्तबकः 3 स्वयमनुमानवैरिणं प्रत्युत्तरमाह - शङ्का चेदिति / इदमसाधकमनुपलभ्योपाधिशङ्काग्रस्तत्वाद् व्यभिचारशङ्काग्रस्तत्वाद्वेत्यादिर्दूषणमनुमानमपि व्याप्नोतीत्यतः स्वात्म[79 A]व्याघातकत्वोपाधिना जात्युत्तरत्वादिति तात्पर्यार्थः / अक्षरार्थस्तु देशान्तरकालान्तरयोर्व्यभिचारोपाध्योरन्यत[र]शङ्का चेदनुमानवैरिणाभ्युपगम्यते यदि तदाऽनुमाऽस्त्येव तामन्तरेण कालान्तरदेशान्तरयोरप्रतीतेः शङ्कायाः कर्तुमशक्यत्वादिति / पूर्वार्धं व्याचष्टे कालेत्यादिना तथा चेत्यन्तेन / 72. एवं च देशान्तरेऽपि वक्तव्यम् / स्वीकृतमनुमानम् / सुहृद्भावेन पृच्छामः, कथामाशङ्का निवर्तनीया ? इति चेत्, न / यावदाशङ्कं तर्कप्रवृत्तेः / तेन हि वर्तमानेनोपाधिकोटौ तदायत्तव्यभिचारकोटौ वाऽनिष्टमुपनयतेच्छा विच्छिद्यते / विच्छिन्नविपक्षेच्छश्च प्रमाता भूयोदर्शनोपलब्धसाहचर्यं लिङ्गमनाकुलोऽधितिष्ठति, अधिष्ठिताच्च करणात् क्रियापरिनिष्पत्तिरिति किमनुपपन्नम् / ननु तर्कोऽप्यविनाभावमपेक्ष्य प्रवर्तते, ततोऽनवस्थया भवितव्यम् / न / शङ्काया व्याघातावधित्वात् / तदेव ह्याशङ्कयते यस्मिन् आशङ्कयमाने स्वक्रियाव्याघातादयो दोषा नावतरन्तीति लोकमर्यादा / न हि हेतुफलभावो न भविष्यतीति शङ्कित्तुमपि शक्यते / तथा सति शङ्कव न स्यात्, सर्वं मिथ्या भविष्यतीत्यादिवत् / ____72. एवमिति / अनुमानमवधीर्य यथा कालान्तरव्यभिचारशङ्का न भवति तथा देशान्तरेऽपीत्यर्थः / चतुर्थपादं व्याचिख्यासुः शङ्कते - ननु च शङ्कानिवृत्तेः किं प्रयोजनम् ? प्रतिबन्धनिश्चयो ह्यनुमानाङ्गम्, स चेदस्ति तदा तत्सामर्थ्येनैव शङ्कानिवृत्तिः / अथ नास्ति, कुत: ? तज्ज्ञानसामग्रीविरहादिति / तदुत्पत्त्यर्थं सामग्र्येव गवेषणीया किं शङ्कानिवृत्तिप्रार्थनयेति / उच्यते / अव्यभिचारश्चि(रनिश्च)यो व्यभिचारव्यावर्तकधर्मानुसन्धानबलेनैव वक्रंक्षेटवाद्युपलम्भेन स्थाणुनिश्चयवत् / यदा तु तथाभूतविशेषाननुसन्धाता(त्री) व्यभिचारशङ्कोपजाता तदा विपरीतशङ्कायां बाधकदशनो(र्शने)न सहायेन भूयो हि दर्शनेन निश्चयो जन्यते बाधके च विपर्ययेऽनिष्टप्रसङ्ग इत्यभिप्रायवान् परिहरति - न यावदिति / यथा नानुविहितान्वयव्यतिरेकत्वं कारणे हेतुः, व्यापारलक्षणोपकारस्योपाधि(धे)विद्यमानत्वादित्यत्रानवस्थाप्रसङ्गलक्षणस्तर्कः / इच्छा विच्छिद्यते जिज्ञासाजनकसहाय[79B]सहितेत्यर्थः / अनिष्टमिति / प्रामाणिकहानमप्रामाणिकोपादानमित्यर्थः / तृतीयं पादं व्याख्यातुमाशङ्कते - ननु तर्कोऽपीति / व्याप्यधर्माध्यारोपेण च नियतव्यापकधर्मप्रसञ्जनं तर्कमाहुस्तार्किका इत्यभिप्रायः / तत इति / तथा चान्यत्रै(त्रे)व तत्रापि व्याप्यव्यापकभावान[व] धारणे शङ्कानिवर्तकतर्कान्तरस्वीकारेऽनवस्थेत्यर्थः / न सर्वत्र शङ्का लौकिकपरीक्षकैः क्रियते / नोपायाद्य(नोपाध्य)भ्यवहरणाचौ(च्चा)निश्चयपूर्वकत्वेनोभयप्रवृत्त्यनुपपत्तेः ततो विरोधप्रतिसन्धानम्, तर्के न शङ्कां(ङ्का), ततो नानवस्थेति हृदि निधाय परिहरति - नेति / नहीति / यदि कार्यकर्तारमन्तरेण स्यादेवं समवाये(य)समवायिनोरन्यतरमन्तरेणापि स्यादिति / हेतुफलभावोच्छेदप्रसङ्ग इत्यस्मिंस्तकें मा भूद्धेतुफलभाव इति शङ्कां वारयति / कुत इत्यत आह - तथा सतीति / 73. तथापि अतीन्द्रियोपाधिनिषेधे किं प्रमाणमित्युच्यतामिति चेत् / न वै कश्चिदतीन्द्रियोपाधिः प्रमाणसिद्धोऽस्ति यस्याभावे प्रमाणमन्वेषणीयम् / केवलं साहचर्ये निबन्धनान्तरमात्रं शङ्कयते ततः शङ्कव फलतः स्वरूपतश्च निवर्तनीया / तत्र फलमस्या विपक्षस्यापि जिज्ञासा तर्कादाहत्य निवर्तते /
Loading... Page Navigation 1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210