Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 93
________________ 78 * वामध्वजकृता सङ्केतटीका तस्मादेवं विच्छेदसम्भवे कस्य केन परिग्रहो यतः प्रामाण्यं स्यात् / ज्ञापकश्चायमर्थो न कारकः ततः कारकाभावान्निवर्तमानं कार्यं ज्ञापकाभिमतः कथङ्कारमास्थापयेत् / स्यादेतत् सन्तु कपिलादय एव साक्षात्कृतधर्माणः कर्मयोगसिद्धास्ते एव संसाराङ्गारेषु पच्यमानान् प्राणिनः पश्यन्तः परमकारुणिकाः प्रियहितोपदेशेनानुग्रहीष्यन्ति, कृतं परमेश्वरेणानपेक्षितकीटादिसंख्यापरिज्ञानवतेति चेत्, न / तदन्यस्मिन्ननाश्वासात् / तथा ह्यतीन्द्रियार्थदर्शनोपायो भावना इत्यभ्युपगमेऽपि नासौ सत्यमेव साक्षात्कारमुत्पादयति यतः समाश्वसिमः / प्रमाणान्तरसंवादादिति चेत्, न / अहिंसादि हितसाधनमित्यत्र तदभावात् / आगमोऽस्तीति चेत्, न, भावनामात्रमूलत्वेन तस्याप्यनाश्वासविषयत्वात् / एकदेशसंवादेनापि प्रवृत्तिरिति चेत्, न, स्वप्नाख्यानवदन्यथापि सम्भवात् / न चानुपलब्धे भावनाऽपि / चौरसर्पादयो ह्युपलब्धा एव भीरुभिर्भाव्यन्ते / न च कर्मयोगयोहितसाधनत्वं कुतश्चिदुपलब्धम् / 62. महाजनपरिग्रहं प्रश्नपूर्वकमादर्शयति / कः पुनरिति / उभयोरिति / अस्य पूर्वार्धम् - 'अत्यन्तमलिनः कायो देही चात्यन्तनिर्मलः' इति / एवं सर्वस्मिन् समर्थितावान्तरविशेषप्रतिपादनपरतया तत्तद्वादिमतपक्षनिरसनेन इष्टमतं समाध्येयमित्यभिप्रायवांस्तत्तद्वादिपक्षं चात्र संभावयति - स्यादेतदिति / ननु वर्तमानोपाध्यभावेऽप्यतीतानां सूर्यसञ्चरणानामुपाधीनामुपलक्षणत्वं भविष्यतीत्यत आह - असञ्चारेति / कुत इत्याह - सर्वदेति / तथा च प्रलयानन्तरमेव कार्यजन्म स्यादिति विशेषमाशङ्क्य परिहरति - न चेति / स्वमतोपपादकसमाधिमाह - नेति / यथा सुषुप्तौ कर्मणां युगपवृत्तिनिरोधेन श्वाससन्तानानुवृत्तिवशात् कदाचित् प्रबोधस्तथा परमाणूनां कर्मसन्तानानुवृत्तिवशादेव कदाचित् सर्ग इत्यर्थः / प्रचयेति / यावत् प्रचयाख्यः संयोगोऽनवर्तते तावत कर्मसन्तानानवत्तिरित्यर्थः / प्रचयाख्यसंयोगो दयणकारम्भकसंयोगपर्यन्तः / आगमप्रसिद्धिवशेन ब्रह्मवर्षशतपर्यन्तोपाधिरित्याह - कियानसाविति / अथवा प्रकृतब्रह्माण्डव्यतिरिक्तब्रह्माण्डान्तरवृत्तव्यवहारविशेषावच्छिन्नकाले सर्ग इत्याह - ब्रह्माण्डान्तरेति / अनेकब्रह्माण्डानि आगमप्रसिद्धरवसेयानीत्याह - यथेति / [69A] एवं महाजनानां वेदस्य चाभावेनोभयस्याप्यसिद्धेरिति यदुक्तं तत् समर्थितम् / किञ्च, महाजनपरिग्रहस्य प्रामाण्यज्ञापकत्वं न तूत्पादकत्वम् अत: कारणाभावादविद्यमानं कथं ज्ञापयिष्यतीत्याह - ज्ञापकश्चेति / अयमिति महाजनपरिग्रहरूपः / कथंकारं कथंकृत्वेत्यर्थः / एवं निर्दोषवेदद्वारको धर्मसम्प्रदायो भविष्यतीति पक्षं निरस्य योगकर्मसिद्धसर्वज्ञद्वारको वेति पक्षमाशङ्क्यते - स्यादेतदिति / तदेतदनाश्वासेन परिहरति - नेति / अनाश्वासं व्युत्पादयति - तथाहीति / संवादेनाश्वासमाशङ्कते - प्रमाणेति / प्रमाणान्न समाश्वासिम इत्यनुपंजीवीयां / भवेदेवं यदि प्रमाणं स्यान्न त्वस्तीत्याह - नेति / आगमप्रमाणमाशय परिहरति - एकदेशेति / एकदेशेति पूर्वभावनामनङ्गीकृत्योक्तम् / सम्प्रति भावनाऽपि न भवतीत्याह - न चेति / साधनेतिकर्तव्यतायारित्यर्थः / अनुज्ञानं भावयतीति भावनाऽऽत्मन्ये(न्य)तिर(ती)न्द्रिये मनसा संयोगः, तस्य साध्यत्वं साक्षात्कारोत्पादनं दृष्टशिष्टाचारानुष्ठानादिना चेष्टसहकारिवशात् / दृष्टवत् साधनेतिकर्तव्यताप्रत्ययोत्पादेऽपि शक्तिरप्रतिहता / न हि चौरसर्पादिवद् दर्शनपूर्वैवोपलब्धिः सर्वत्र / तथा सत्यदृष्टचराः परमाण्वादयो योगिनां प्रत्यक्षा भवेयुः / यथोक्तम् - चौरसादय इति / न तु भाव्यन्त इति / स्मर्यत इति सिद्धसाधनम् / स्मृतेरनुभवपूर्वकत्वनियमात् / न चैवं तावता योगिनां मनसा इन्द्रियेण वा अपूर्वार्थगोचरं ज्ञानं जनयितव्यम् / अथ गृह्यत इत्यर्थः / तथा 1. भष्टः पाठः /

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210