Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 98
________________ 83 * न्यायकुसुमाञ्जलि स्तबकः 3 करणधर्मत्वेन क्रियाक्रमः सङ्गच्छते / अकल्पिते तु तस्मिन्नायं न्यायः / प्रतिपत्तुरकरणत्वात् चक्षुरादीनामनेकत्वादिति चेत् / 65. अथासामेवेति / तथा चेन्द्रियत्वेन चक्षुरादिवद् द्रव्यत्वसिद्धिरित्याशयः / अथवा अनीश्वरसाक्षात्कारिप्रतीतिर्द्रव्यकरणिकेत्यभिमतमिति साक्षात्कारित्वं च ज्ञानत्वावान्तरसामान्य(न्या)त् व्यवस्थापकं वा ज्ञायमानकरणजन्यत्वमिति द्रष्टव्यम् / तत्र चानीश्वरसाक्षात्कारिप्रतीतित्वद्रव्यकरणत्वयोर्वा विपक्षे बाधकाभावात् सहभावमात्रेण व्याप्त्यसिद्धेः / अन्यथा अनित्यत्वं विशेषगुणवत्त्वं च मनसि प्रसह्य(ज्य)ते, ततो ज्ञानक्रियया अनुमितकरणं द्रव्याद्यन्यतमतद्व्यापकं वेति संदिह्यते / तत्र नाद्यो व्यासङ्गकालाकलितप्रत्यर्थनियतोपलम्भक्रमानुपपत्तिप्रसङ्गात् / बुभुत्साविशेषादुपलम्भे क्रम इति चेत् / अत्र च वक्ष्यते - न ह्येष बुभुत्साया इति / द्वितीये शरीरव्यापकं वा / नाद्यः पूर्ववदेव / द्वितीये सक्रियं निष्क्रियं वा ? / क्रियावदपि सावयवमन्यथा वा ? / नाद्यः हेत्वसिद्धिप्राप्तेः / द्वितीये तु लिङ्गग्राहकप्रमाणविरोधः / निष्क्रियत्वे तु साध्यमेव पक्षीकरणे हेतुनामसिद्धिः / तदतिरिक्तानां पक्षीकरणे अन्वाश्रयासिद्धिरिति तात्पर्या(र्यम्) / नियमानुपपत्तिश्चेति / सर्वेषां करणादीनामुपाधित्वे कुतो विशेषान्नियतदेशसुखाद्युत्पत्तिरित्यर्थः / शङ्कते - अथेति / परिहरति तत इति / प्रागुक्तदोष इति / व्यापकत्वे व्यासङ्गप्रत्यर्थनियतबुद्धिक्रमानुपपत्त्यादिरित्यर्थः / [73 A] नन्वदृष्टमाहात्म्यादेवोक्तदोषानवकाश इति यदि तदा तत एव ज्ञानक्रमो भविष्यतीति / मनःसद्भावे न किञ्चित् प्रमाणमस्तीत्याशयेन प्रमाणान्तरमाह - यदि चेति / ननु तत्रादृष्टमाहात्म्यमुपरप्येते(मुपगम्येत) यत्राश्रयासिद्धिः स्यात् / किन्तु तत्सिद्धौ युगपद्विज्ञानकारणसद्भावे ज्ञानयोगपद्यप्रसङ्गं पुरस्कृत्य न ज्ञानक्रमिकत्वप्रमाणबलेन मनःसिद्धौ करणधर्मत्वेन च कार्यक्रम इति मन्वानः शङ्कते - अथेति / ननु मनस्यकल्पितेऽपि प्रतिपत्तृनियमाच्चक्षुरादिकारणनियमाद् व्यापकस्य तत्तदिन्द्रियसम्बन्धात् सिद्धिः विभिन्नदेशोपलभ्यमानसुखदुःखादेरनुपपत्तिश्चेति स्थितेऽभ्युच्चययुक्तिमात्रं निरू(रु)पाधिनेन्द्रियत्वमित्याशयवानाह - तथापीति / बहिनियता(त)देशसंसृष्टश्र(स्र)गादिनियमादेव नियमोपपत्त्ये(त्यै) असमवादायी(वायी)ति एकव[च]नमाह / असमवायिकारणदेशनियमवशेन विभुकार्याणां देशनियमः / किं नाम सुखादिकार्योपार्जनानुकूलसामग्रीशक्तिवा(ो)[प]लभ्यम(मा)नदेशनियमः सुखादीनाम् / रथादिसंयोगेष्वपि स्वजनकसामग्रीशक्तिबलेन नियतदेशाच्च [अ]समवायिकारणसामर्थ्यनान्यथा रथमात्रवृत्तित्वमेव संयोगस्य स्यात् / असमवायिनः कर्मणस्तन्मात्रदेशत्वात् / न तु रथाकाशावृत्तित्वम् / एवं च सति शरीरमात्मन उपाधिरस्तु, शरीरोपहिते [73 B] आत्मनि तत्र तत्र सामग्रीबलेन तेषु तेषु देशेषु सुखादय उत्पत्स्यन्ते / मनस्तु निरुपहितमेवेन्द्रियमस्तु / तथा च कुतो धर्मिग्राहकप्रमाणबाधः / उच्यते - तत्तच्छरीरावयवानाम् इन्द्रियादित्वे कस्यचित् परमाणोर्वा तेषां कार्यक्रमो भविष्यतीत्याशङ्क्य परिहरति - अकल्पिते त्विति / 66. नन्वेवमपि युगपद् ज्ञानानि मा भूवन्, युगपद् ज्ञानं तु केन वार्यते / भवत्येव समूहालम्बनमेकं ज्ञानमिति चेत्, न / एकेन्द्रियग्राह्येष्विव नानेन्द्रियग्राह्येष्वपि प्रसङ्गात् / तेष्वपि भवत्येवेति चेत्, न / व्यासङ्गकाले ज्ञानक्रमेण विवादविषये क्रमानुमानात् / बुभुत्साविशेषेण व्यासङ्गे क्रियाक्रम इति चेत्, मैवम् / न ह्येष बुभुत्साया महिमा यदबुभुत्सिते विषये ज्ञानसामग्यां सत्यामपि न ज्ञानमपि तु न तत्र संस्कारातिशयाधायकः प्रत्ययः स्यात् / यदि त्वबुभुत्सिते विषये सामग्रीमेव सा निरुन्ध्यात्, घटायोन्मीलितं चक्षुः पटं नैव दर्शयेत् तस्माद् बुभुत्सापीन्द्रियान्तरादाकृष्य बुभुत्सितार्थग्राहिणीन्द्रिये मनो निवेशयन्ती युगपज्ज्ञानानुत्पत्तावुपयुज्यते, न स्वरूपतः / विभुनोऽपि मनसो व्यापारक्रमात् क्रम इति

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210