Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 37
________________ 22 * वामध्वजकृता सङ्केत्तटीका तद्धर्मों वा, धर्मान्तरं वा जन्यते, न जन्यते वा किमपि ? इति पक्षाः / तत्राकिञ्चित्करस्य प्रतिबन्धकत्वानुपपत्तेः / विपरीतधर्मान्तरजनने तदभावे सत्येव कार्यमित्यभावस्य कारणत्वस्वीकारः प्रागभावादिविकल्पावकाशश्च / तद्विनाशे तद्धर्मविनाशे वा पुनरुत्तम्भकेन तज्जननेऽनियतहेतुकत्वम्, पूर्वं स्वरूपोत्पादकादिदानीमुत्तम्भकादुत्पत्तेः / न च समानशक्तिकतया तुल्यजातीयत्वान्नैवमिति साम्प्रतम् / विजातीयेषु समानशक्तिनिषेधात् / न च प्रतिबन्धकशक्तिमेवोत्तम्भको विरुणद्धि, न तु भावशक्तिमुत्पादयतीति साम्प्रतम् / तदनुत्पादप्रसङ्गात् / कालविशेषात् तदुत्पादे तदेवानियतहेतुकत्वमिति // 10 // 23. एकदेशिमतं निराकर्तुमुपन्यस्यति - ये त्विति / निराकर[णं] स्पष्टयति - तथाहीति / प्रथमपक्षेऽनुत्पाद्यस्य जन्यत्वविरोधो जन्यत्वे वाऽनुत्पाद्यत्वस्वरूपक्षतिरिति तात्पर्यम् / द्वितीये स च कालश्चेत्यतोऽतिरिक्तस्य प्रमाणस्याभाव इत्यर्थः / न तु कालोपाधिः कालशब्दवाच्यः / तच्च(त्र) मन्त्र(न्त्रः) [किं] का(क)रोतीत्यत आह - तदुपाधिरिति / यद्यपि कालमात्रोपाधिर्मन्त्रमन्तरेणापि भवति तथापि प्रागभावावच्छेदकतदुपाधिर्मन्त्रमपेक्षिष्यत इत्याशङ्कते - प्रागिति / प्रागभावावच्छेदकश्च कालोपाधिश्चेति कर्मधारयः / एतदपि मन्त्रकार्यत्वेन निरस्यति - नेति / मन्त्रात् प्रागिति वदता तदकार्यत्वमुक्तम् / ननु यद्यनादित्वेन कार्याभावस्यानुत्पाद्यत्वं कथं तर्हि लोके कारणाभावात् कार्याभाव इति, निरुक्तिहेतुत्वाभावाच्च कथं पञ्चम्यपीति हृदि निधायोपचारेणोभयमुपसंहरन्] समर्थयात(यति) / अवश्यमेवास्मदुक्तसमाधानमङ्गीकर्तव्यमन्यथा तवापि शक्तिस्वीकारे त्वदुक्तदोषप्रसङ्ग इत्याह - न चेदेवमिति / पूर्वमिति / येनैव हेतुना वस्तुस्वरूपमुत्पादिता(तं) प्राक् तेनैव ततोऽभिन्ना शक्तिरपीत्यर्थः / मीमांसका(क)व्युत्पादितं स्वमतं दाढ्र्येन परिहरति - न चेति / प्रकारान्तरेण परमतमाशङ्क्यानिष्टप्रदर्शनेन निषेधति - न चेति / पुनराशय पूर्वोक्तदोषं स्मारयति - कालेति / 24. स्यादेतत् / मा भूत् सहजशक्तिः, आधेयशक्तिस्तु स्यात् / दृश्यते हि प्रोक्षणादिना व्रीह्यादेरभिसंस्कारः / कथमन्यथा कालान्तरे तादृशानामेव कार्यविशेषोपयोगः / न च मन्त्रादीनेव सहकारिणः प्राप्य ते कार्यकारिण इति साम्प्रतम् / तेषु चिरध्वस्तेष्वपि कार्योत्पादात् / नापि प्रध्वंससहायास्ते तथा। एवं हि यागादिप्रध्वंसा एव स्वर्गादीनुत्पादयन्तु, कृतमपूर्वकल्पनया / तेषामनन्तत्वादनन्तफलप्रवाहः प्रसज्यत इति चेत्, अपूर्वेऽपि कल्पिते तावानेव फलप्रवाह इति कुतः। अपूर्वस्वाभाव्यादिति चेत् तुल्यमिदमिहापि / तावतापि तत्प्रध्वंसो न विनश्यतीति विशेषः / स्यादेतत् / उपलक्षणं प्रोक्षणादयः, न तु विशेषणम् / तथा चाविद्यमानैरपि तैरुपलक्षिता व्रीह्यादयस्तत्र तत्रोपयोक्ष्यन्ते यथा गुरुणा टीका कुरुणा क्षेत्रमिति चेत्, तदसत् / न हि स्वरूपव्यापारयोरभावेऽपि उपलक्षणस्य कारणत्वं कश्चिदिच्छति, अतिप्रसङ्गात् / व्यवहारमात्रं तु तज्ज्ञानसाध्यम्, न तु तत्साध्यम् / तज्ज्ञानमपि स्वकारणाधीनम्, न तु तेन निरन्वयध्वस्तेन जन्यते / अस्तु वा तत्राप्यतिशयकल्पना किं नश्छिन्नम् / यद्वा यागादेरप्युपलक्षणत्वमस्तु तदुपलक्षितः कालो यज्वा वा स्वर्गादि साधयिष्यति, कृतमपूर्वेण / न च देवदत्तस्य स्वगुणाऽऽकृष्टाः शरीरादयो भोगाय, तद्भोगसाधनत्वात्, स्त्रगादिवदित्यन्वयिबलादपूर्वसिद्धे विशेष इति साम्प्रतम् / इच्छाप्रयत्नज्ञानैर्यथायोगं सिद्धसाधनात् / न च तद्रहितानामपि भोग इति युक्तिमत् येन ततोऽप्यधिकं सिद्धयेत् / नापि स्वगुणोत्पादिता इति साध्यार्थः, मनसाऽनैकान्तिकत्वात् / नापि कार्यत्वे सतीति विशेषणीयो हेतुः, तथासत्युपलक्षणैरेव

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210