Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 73
________________ ___58 * वामध्वजकृता सङ्केत्तटीका तदेष उपभुज्येत, न चोपभुज्यते, तस्मान्नास्तीत्याशयवानाशङ्कते - अनुपभोगे(ग्ये)ति / तदेत[द] नैकान्तिकत्वं न(च) परिहरति - नाद्येति / आद्यानां शब्दानामनुपभोग्यानामप्युत्पादः स्वीक्रियते / तथा तथाऽनुपलभोग्य(पभोग्य)स्याप्युत्पादो भविष्यतीत्यर्थः / उपभोग्यशब्दारम्भकत्वेन परम्परयोपभोग्य(पयोग)त्वान्नोक्तदोषः / प्रकृतस्य तु न परम्परयाऽप्युपयोग इति मन्यमानः पुनः शङ्कते - तेषामिति / प्रकृतस्याप्युत्पादसम्भवेनात्यन्ता(नान्त्यत्वा)सिद्ध्याऽनुपभोग्यत्वासिद्धिरित्याशयवान् परिहरति - नान्येति(नान्त्यत्वेति) / बधिरश्रवसो निःशब्दत्वे प्रमाणाभावमुक्त्वा शब्दसद्भावे प्रमाणमस्तीति प्रतिपादयति - विवादेति / यदा देशनिवासिभिः श्रोत्रवद्भिरुपलभ्यते शब्दस्तदा तत्रेत्यर्थः / अन्यदा अन्यत्र न निःशब्दत्वमस्माभिरभ्युपेयते / धर्म्यन्तरमुपादाय प्रमाणान्तरमाशङ्कते - निःशब्देत्यादीति / 'शब्दवती वीणा' इत्येकज्ञानेन शब्दो वीणा च विषयीक्रियत इत्यनुभवसिद्धमशक्यापह्नवमिति / अत्र च निःशब्दा इति किं शब्दप्रध्वंससहिता इति साध्यार्थः किं वा शब्दसमवायित्वविरहिणः ? तत्राप्यसिद्धिबाधाभ्यां यथाक्रमं नाद्य इत्याह - न, एकेति / अतद्देशत्वादिति / तथा च बाध इत्याशयः / द्वितीये सिद्धसाधनमित्यभिप्रायवान् नियतकालप्रतीत्यनुपपत्तिमाह [52B] - अत्यन्तेति / 49. स्यादेतत् / शब्दवदाकाशोपाधयो हि भेर्यादयः / तेन तेषु विधीयमानः शब्द आकाश तत्र सोपाधावात्मनि प्रत्यक्षसिद्धे सुखादिनिषेधस्यापि प्रत्यक्षसिद्धत्वात् / न चैवमिहापि, तदुपहितस्य नभसोऽप्रत्यक्षत्वात् / उपाधयस्तावत् प्रत्यक्षा इति चेत्, न / तैरभावानिरूपणात् / निरूपणे वा प्रत्यक्षेणापि ग्रहणप्रसङ्गात् / न चैवं सति पारमार्थिकाधिकरणनिरूपणीयत्वमभावस्य / न च तेऽपि प्रत्यक्षसिद्धाः / सर्वत्र शब्दकारणव्यवधानेऽप्युलब्धस्य शब्दस्य नास्तिताप्रतीतेः / आनुमानिकैस्तैस्तथाव्यवहार इति चेत्, न / हेतोस्तद्वत्तयाऽनुपलभ्यमानत्वस्यानैकान्तिकत्वात् / अभावप्रतीतिकाले संदिग्धाश्रयत्वाच्च / उपलभ्यमानविशेष्यत्वपक्षे चासिद्धेः / इन्द्रियव्यवधानाच्छब्दलिङ्गस्य चानुपलम्भात् / अपि च नष्टाश्रयाणां द्रव्यगुणकर्मणां नाशोपलम्भः कथम् ? न कथञ्चिदिति चेदाश्रयनाशात् कार्यनाश इति कुत एतत् ? अनुमानतस्तथोपलम्भादिति चेत्, न / तुल्यन्यायेनोक्तोत्तरत्वात् / तन्तुषु नष्टेष्वपि यदि पटो न नश्येत्, तद्वदेवोपलभ्येतेति चेत् / एतस्य तर्कस्यानुग्राह्यमभिधीयताम् / यदेवोपलभ्यते न तत् कार्यपरम्परावत्, योग्यस्य तथानुपलभ्यमानत्वे सति उपलभ्यमानत्वादिति चेत्, न / तन्त्वयवानां पटानाधारत्वे साध्ये सिद्धसाधनात् / पटध्वंसवत्त्वे साध्ये बाधितत्वात् / तस्य स्वप्रतियोगिकारणमात्रदेशत्वात् / 49. शब्दा अन्योन्याभाववत् इत्यात्रापि सिद्धसाध्यता बोद्धव्या / उपाधौ विधिनिषेधावुपाधिमति भवत इति द्रष्टव्यमिति मन्वानः शङ्कते - स्यादेतदिति / न्य(न) अन्यत्र तौ क्रियमाणावन्यत्र क्वापि किन्तु तत्रैवेति नियम इत्याशयवान् परिहरति - न तत्रेति / अन्यत्राप्युपाधिमति निषेधो भविष्यति, न चैवम्, कुतः ? इत्यत आह - उपहितस्येति / अनुमानस्य चोक्तक्रमेण प्रवृत्त्यनुपपत्तेः / प्रतिषेध्य(षिद्ध्य)मानः इत्यस्यैवार्थस्यासिद्धौ दूरे उपाधिमति प्रतिषेधसिद्धिरिति भावः / उपाधिप्रत्यक्षत्वमाशङ्क्यानुमानानुपपत्तिमाह - उपाधय इति / प्रत्यक्षेणापीति दृश्याधारत्वदृश्यप्रतियोगिकत्वयोः सभावा(संभवा)दिति ह[द]यम् / यदि च तेष्वभावनिरूपणमा

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210