Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 72
________________ 57 * न्यायकुसुमाञ्जलि स्तबकः 2 48. न चोपलब्धोपलभ्यमानाभ्यामेवेन्द्रियं सन्निकृष्यते / इतरेतराश्रयप्रसङ्गात् / तस्मात् सन्निकर्षे सति योग्यत्वाद् भूतलमप्युपलभ्यते, न तु तस्योपलभ्यमानत्वमभावोपलब्धेरङ्गमिति युक्तमुत्पश्यामः / प्रकृते तु न प्रतियोगिनिरूपणार्थं तदुपयोगः / तस्य संयोगवदाधारानिरूप्यत्वात् / नापि सन्निकर्षार्थम्, तदभावस्य साक्षादिन्द्रियसन्निकर्षादिति / न चेदेवम्, कुत एषा प्रतीतिरिदानीं श्रुतपूर्वः शब्दो नास्तीति / अनुमानादिति चेत्, न / शब्दस्यैव पक्षीकरणे हेतोरनाश्रयत्वात् / अनित्यत्वमात्रसाधने अभावस्य नियतकालत्वासिद्धेः / आकाशस्य पक्षत्वे तद्वत्तयाऽनुपलभ्यमानत्वस्य हेतोरनैकान्तिकत्वात् / शब्दसद्भावकालेऽपि तस्य सत्त्वात् / एवं कालपक्षेऽपि दोषात् / अहमिदानीं निःशब्दश्रोत्रवान्, शब्दोपलब्धिरहितत्वात्, बधिरवदिति चेत्, न / दृष्टान्तस्य साध्यविकलत्वात् व्याहतत्वाच्च / बधिरश्च श्रोत्रवांश्चेति व्याहतम। तस्यापि च श्रवसो निःशब्दत्वे प्रमाणं नास्ति / अनुपभोग्यस्य उत्पादवैयर्थ्य प्रमाणमिति चेत्, न / आद्यादिशब्दवदुपपत्तेः / तेषां शब्दान्तरारम्भं प्रत्युपयोगोऽन्त्यस्य न तथेति चेत्, न / अन्त्यत्वासिद्धेः / सर्वेषां चोत्पादवतां प्रयोजनतदभावयोरस्मादृशैरनाकलनात् / सुषुप्त्यवस्थायां श्वासप्रश्वासप्रयोजनवच्च तदुपपत्तेः / आरम्भे हि सति प्रयोजनमवश्यमिति व्याप्तेः / न त्वापाततः प्रयोजनानुपलम्भमात्रेणारम्भनिवृत्तिः / तथा सति कर्णशष्कुल्यवच्छेदोत्पाद एव नभसस्तं प्रति निवर्तेत / बधिरस्य तेनानुपयोगात् / विवादकाले बधिरकर्णः शब्दवान्, योग्यदेशस्यानावृतकर्णशष्कुलीसुषिरत्वात् तदितरकर्णशष्कुलीसुषिरवदिति / निःशब्दाः पणववीणावेणवः तदेकज्ञानसंसर्गयोग्यत्वे सति तदनुपलम्भेऽप्युपलभ्यमानत्वात् / यद् यदेकज्ञानसंसर्गयोग्यस्य अनुपलम्भेऽप्युपलभ्यते तत् तदभाववत् यथा अघटं भूतलमिति चेत्, न / एकज्ञानसंसर्गयोग्यत्वाभावात्, शब्दस्य श्रौत्रत्वाद् वीणादीनां चाक्षुषत्वात् / अभिमानमात्रादिति चेत्, न, तथापि शब्दप्रध्वंसस्यातद्देशत्वात् अत्यन्ताभावस्य च कालानियमात् / 48. ननु यदि संयोगाभावप्रतीतौ सन्निकर्षमात्रार्थं भूतलस्योपयोगः स्यात् ततो नियमेन भूतलोपलम्भो न स्याद् यथा गन्धतदभावयोरन्यतरग्रहे दृश्योपलम्भः / तस्मान्न सन्निकर्षवदस्योपलब्धिरभावोपलब्धौ सत्यां सन्निकर्षो न त्वन्यथेति / न चेति / तत्र चोपलब्धेनेन्द्रियसन्निकर्षपक्ष(क्षे) सुव्यक्तमितरेतराश्रयत्वम् / उपलभ्यमानेनेत्यत्र त किमुपलब्धिसम्बन्धिना भूतलेनेत्यभिहितं सन्निहितभतलोपलम्भकारणेन वा ? प्रथमे पर्ववदितरेतराश्रयत्वात् / द्वितीये त्वेकसामग्रीप्रस्तु(सू)तत्वेनाभावप्रतीत्यङ्गत्वमशक्यवर्जनत्वादित्युपसंहारव्याजेनाह तस्मादिति / तन्वेवमेव प्रकृतेऽपि भविष्यतीत्यत आह - प्रकृते त्विति / तदुपयोगोऽधिकरणोपयोगः / तस्येति प्रतियोगिनः शब्दस्येत्यर्थः / तदभावस्येति सद्भावस्येत्यर्थः / विशेषणत्वादभावानामिति भावः / अवश्यं चैवंप्रकारोऽभ्युपगन्तव्यो गत्यन्तराभावादित्यत आह - न चेदेवमिति / परो गत्यन्तरमाशङ्कते - अनुमानादिति / अनुपलभ्यमानत्वाल्लिङ्गादित्यर्थः / ननु शब्दसद्भावकाले प्रध्वंसो नास्ति न चानुपलभ्यमानत्वमपि / तदभावकाले वा धर्मिणो अभावात् कश्चिन्नाश्रयहेतु(तुः) प्रध्वंसं साधयेदित्याशयवानाह [52A] - न शब्दस्यैवेति / अथोपलभ्यमान एव शब्दः पक्षः, अनित्यत्वं च साध्यम्, हेतुश्च 'जातिमत्त्वे सति अस्मदादिबाह्यकरणप्रत्यक्षत्वात्' इत्यादि भविष्यतीत्यत आह - अनित्यत्वेति / शब्दपक्षीकरणपक्षे दूषणमभिधायाकाशकालपक्षीकरण अनैकान्तिकत्वं दूषणमाह - आकाशस्येति / आत्मपक्षीकरणमाशय साध्यविकलत्व-दृष्टान्तव्याघाताभ्यामपाकरोति - अहमिति / व्याघातं व्याख्याय साध्यविकलत्वं दृष्टान्तस्योक्तं विवृणोति - तस्यापीति / ननु यदि शब्दः स्याद् बधिर श्रवसि

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210