Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 65
________________ 50 * वामध्वजकृता सङ्केतटीका प्रामाण्यं वेत्ययुक्तमापन्नमित्याह - निःस्वभावत्वमिति / तदयं दोषोऽपौस(रु)वे(षे)यत्वाभ्यु[प]गमप्रवृत्तानां भवतां नास्माकमित्याह - आत्मानमिति / यथाह भूषणः - शब्दे प्रमाणता तावद् वक्त्रधीनेति निश्चिता / तदभावोऽपि सर्वत्र गुणवद्वक्त्रभावतः // प्रामाण्यं विद्यते नेति पौरुषेयेषु युज्यते / वेदे वक्तुरभावे च तद्वार्तापि हि दुर्लभा // [भूषण, परिच्छेद 3, पृ. 397] तस्माद् यथा गुणाभावमात्रेण नाप्रामाण्यं किन्तु दोषसद्भावेन तथा दोषाभावमात्रेण न प्रामाण्यं किन्तु गुणसद्भावेनेत्यकाम्येनास्यापतितमुक्तमप्युपादेयमन्यथात्राप्यभावसद्भावे रा(भा)वानुविधानस्य हेतुत्वं न स्यादित्यु[प]संहारव्याजेन दर्शयति - तस्मादिति / 43. तथापि वेदानामपौरुषेयत्वे सिद्धे अपेतवक्तृदोषत्वादेव प्रामाण्यं सेत्स्यति, ततः सिद्धे प्रामाण्ये गुणाभावेऽपि तदिति दोषाभाव एव हेतुरकारणं गुणा इति चेत्, न / अपेतवक्तृगुणत्वेन सत्प्रतिपक्षत्वप्रसङ्गात् / स्वत एव प्रामाण्यनिश्चयः, किन्तु अप्रामाण्यशङ्कामात्रमनेनापनीयते दोषनिबन्धनत्वात् तस्य तदभावेऽभावात्, अतो नेदमनुमानवत् सत्प्रतिपक्षसाधनीकर्तुमुचितमिति चेत् / न / गुणनिवृत्तिनिबन्धनायाः शङ्काया: सुलभत्वात् / तस्याः केवलाया अप्रामाण्यं प्रत्यनङ्गत्वान्न शङ्केति चेत् दोषनिवृत्तेरपि केवलायाः प्रामाण्यं प्रत्यनङ्गत्वान्न तया शङ्कानिवृत्तिरिति तुल्यमिति / 43. ननु तत्र रागद्वेषभावकारणकत्वे निवृत्तिप्रवृत्त्योरुपेक्षणीयज्ञानादावपि ते स्यातामिति बाधकवशेन रागद्वेषयोस्तथा[45B]विधोभयप्रवृत्तिनिदानत्वं तत्कथमयं प्रतिबदि(न्दी)ग्रहः / रागाभावस्यानिष्टसाधनता ज्ञानसहितस्य निवृत्तिप्रयत्नकारणत्वात् / द्वेषाभावस्यापीष्टसाधनता ज्ञानसहायस्य प्रवृत्तिप्रयत्नकारणत्वात् / उपेक्षणीयज्ञाने चानिष्टेष्टसाधनता ज्ञानस्याभावादिति निराकुलः प्रतिबन्दिः(न्धिः) / ननु यद्यप्यन्यत्र गुणानुविधानमस्ति तथापि वैदित्साः(क्याः) प्रतीतेः प्रामाण्यमुभयसिद्धमपौरुषेयत्वं च वेदानां विचारान्तरेण साधितम्, तस्माद् गुणाभावेऽपि दोषनिवृत्तिमात्रप्रयुक्तमेव प्रामाण्यं वेदवाक्यजायाः प्रमाणया(प्रमाया) इति, गुणानो(नां) प्रामाण्यानुविहितान्वयव्यतिरेकित्वमेव नास्तीति मन्वानः पुनः शङ्कते - तथापीति / अपेतवक्तृदोषतत्सा(षत्वा)दुत्पन्नं प्रामाण्यम् अपेतवक्तृदोषवाक्यजज्ञानत्वेन च ज्ञायत इत्यपि प्रसङ्गागतमवर्जनीयमिति रहस्यम् / तदिति प्रामाण्यम् / दोषाभाव एव हेतुरुत्पत्तौ ज्ञप्तौ चेत्यर्थः / अकारणं गुणा इत्यत्राप्युत्पत्तौ [ज्ञप्तौ] चेति मन्तव्यम् / भवेदेवं यद्यपौरुषेयत्वं वेदानां सिद्धं भवति / न चापौरुषेयत्वं सिद्धम् / गुणवश्यप्रामाण्यशङ्कया विचारान्तरस्याप्याभासत्वशङ्कायां निश्चायकत्वा(त्व)वियो[ग इति] आशयेन परिहरति - नेति / उत्पत्तिपक्षे अपेतवक्तृगुणत्वे लौकिकवाक्यवदप्रामाण्यमापद्येतेति सत्प्रतिपक्षत्वं वेदितव्यम् / ज्ञप्तिपक्षे तु यथा अपेतवक्तृदोषत्वेन प्रामाण्यं ज्ञायते तथा अपेतवक्तृगुणत्वेनाप्रामाण्यमपि ज्ञायतेति प्रसिद्धमेव सत्प्रतिपक्षत्वं विशेषाभावादिति मन्तव्यम् / यथा प्रामाण्यसहभाव्यपेतवक्तृदोषत्वं तथा [46A]प्रामाण्यसहभाव्यपेतवक्तृगुणत्वमपीति प्रसङ्गात् / ज्ञप्तिपक्षं कक्षीकृत्य न सत्प्रतिपक्षत्वमिति मनोरथेन स्वदर्शनश्रद्धया परः शङ्कते - स्वत एवेति / ज्ञानग्राहकादेवेत्यर्थः / किमर्थं तर्हि अपेतवक्तृदोषत्वानुसरणमिति हृदि निधायाह - किन्त्विति / अप्रामाण्यशङ्कामात्रमिति / मात्रशब्देन तु प्रामाण्यमपि निश्चीयत इत्युक्तं भवति / अनेनेति दोषाभावेनेत्यर्थः / तस्येति अप्रामाण्यस्य / तद्भा( दभा)वे

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210