Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 63
________________ 48 * वामध्वजकृता सृङ्केतटीका पुनरपि सिद्धसाधनतापनोदार्थमतिरिक्तहेत्वधीनेति / न चात्रापि सिद्धसाधनं विवादनिवृत्तिप्रसङ्गात् / न ह्येतदतिरिक्तं परतस्त्वमाद्रियामहे / न च ज्ञानहेत्वतिरिक्तहेत्वधीनत्वे घटादिवदज्ञानत्वप्रसङ्गपुरस्कृतज्ञानत्वानुमितज्ञानहेतौ तदतिरिक्तहेतुत्वं बाधितमिति वाच्यम् / ज्ञानहेत्वनुवृत्तावेवातिरिक्तहेतुप्रवेशे प्रमोत्पद्यत इति साध्यस्य विवक्षितत्वान्न तु तद्व्यावृत्तौ येन बाधकावकाशः / ननु किं ज्ञानशब्देन प्रमा विवक्षिता अप्रमा वा ज्ञानमात्रं वा ? नान्तिमः / प्रमा-अप्रमाव्यतिरिक्तज्ञानानभ्युपगमेन तद्धेतोरनिरूपितंणात(रनिरूपणात्) / न प्रथमो बाधात् / न हि प्रमा प्रमारूपज्ञानहेत्वतिरिक्तहेत्वधीनेति नैयायिकानामभ्युपगमः / प्रमा हि प्रमाहेत्वधीना न तदतिरिक्तहेत्वधीनेति सर्वजनसिद्धम् / [43B] न द्वितीयो बाधात् सिद्धसाधनाच्च / अप्रमाहेत्वनुवृत्तौ तदतिरिक्तानुप्रवेशस्यासंभावितत्वेन बाधात. संभवे चात्र प्रमाविशेषः प्रमाणः स्यात् / ज्ञानाज्ञानहेत्वनुवृत्तादिनातिरिक्तहेत्वनप्रवेशाद् ज्ञानविशेषवदिति / न चैवमेवास्तीति वाच्यम् / तस्याः सत्यप्रमापरिहारेण प्रमा न भवेत् / अन्यथा ज्ञानपरिहारेणापि प्रमा स्यात् / न चेदं दृष्टमिष्टं वेति / अप्रमाहेतुनिवृत्तौ तु तदतिरिक्तदोषाभावाभ्युपगमात् सिद्धसाधनम् / मैवं ज्ञानशब्देन न प्रमा अप्रमा वा विवक्षिता येन तत्पक्षदोषावकाशः / किं नु ज्ञानमात्रण ? ननु तदपि नास्तीयुक्तम् / मैवमस्ति तावदुभयाभिमतज्ञानत्वाभिव्यञ्जकत्वाभावकार्यप्रवणव्यक्तिस्तयोनि(नि)यमान्न कारणमपि सामान्यतो निरूपितमस्ति तदपेक्षयैव विवादः / अन्यथा विवादस्याप्यनुपपत्तेः / सामान्यानभ्युपगमे च ज्ञा[न] विशेष: प्रमा अप्रमा वेति सामान्यविशेषभावानुपपत्तेः / न हि वृक्षानभ्युपगमे वृक्षशिंशपयोः सामान्यविशेषभावो लोके इत्याशयेनोक्तम् - ज्ञानहेत्विति / धर्मिसाध्यधर्मयुक्ता वाकाङ्क्षा / क्रमेण साधनधर्ममाह - कार्यत्व इति / ननु तद्विशेषो ज्ञानविशेषः / अत्र किम् ? ज्ञानं च विशेष: च? अथ ज्ञानस्य विशेषः ? द्वितीयेऽपि किं ज्ञानत्वस्याज्ञानत्वस्य वा ? तत्र प्रथमेऽनैकान्तः, ज्ञानस्य ज्ञानहेत्वतिरिक्तहेतुजन्यत्वस्वीकारात् / द्वितीयेऽप्येवमेव / तृतीये तु किं प्रमात्वं वा उभयवर्तमानोऽन्यो वा ? नाद्यः, असाधारणत्वात् / न द्वितीयः, असिद्धेः / न तृतीयो ज्ञानत्वात् विशेषस्योभयगामिनो उपलब्धिबाधितत्वेनासिद्धेरिति / नानवबोधात् / [44A] ज्ञानव्यक्तिविशेषो ज्ञानत्वसामान्यापेक्षयाऽनुभवत्वं तदालीढत्वं ज्ञानविशेषत्वमिति नोक्तदोषावकाश इत्यर्थः / एवमपीश्वरज्ञानमुक्तसाधनधर्मवदिति तद् व्यवच्छदार्थं कार्यत्वे सतीति सर्वं सुस्थम् / एतेन प्रमा परतो ज्ञायते इत्यस्याप्ययमेवार्थ इति मन्तव्यम् / इदमेव परतस्त्वदृष्टान्तेऽप्युभयसिद्धमित्याशयवान् दृष्टान्तमाह - अप्रमावदिति / ग्रन्थत्वाद् न्यूनत्वमदोषः, प्रयोगकाले च पञ्चावयववाक्यं विधेयम् / यत्तु स्मृत्यादिभिरनेकान्त इति व्युत्पादितं, कथमनेकान्तमिति न बुद्ध्यामहे / यदि स्मृतिज्ञा(आ)नमात्रहेतोरेवा(वो)त्पद्यते तदा विवेचितहेतोः स्मृतावभावान्न विपक्षसंसर्ग इति / अथ ज्ञानहेत्वतिरिक्तहेतुसंस्कारजन्या, तदापि सपक्षत्वाद् विवेचितहेतुत्वसंभवेऽपि नोक्तदोष इति परिभावनीयं सूचि(रि)भिरिति / तस्माग्नि(नि)रस्तसमस्तक्षुद्रोपद्रवसाधनं विवेचकानां चेतश्चमत्कारि / अविवेचकानां पुनरसत्प्रलापा उपेक्षणीयाः / विपक्षे बाधकमाह - यदि त्विति / ज्ञानमात्रहेतुः प्रमाहेतुस्तदा ज्ञानवदप्रमा भवेत् प्रमेति बाधकम् / ज्ञानहेतुमात्रा(त्रा)धीनत्वेन प्रमात्वं व्याप्तं कथं तदभावे भवेत्, अतिरिक्तसंभवमात्रार्थभावादिति / नेदं बाधकम् / तथा च विपक्षे बाधकाभावात् प्रतिबन्धसिद्धिरिति मन्वानः शङ्कते - ज्ञानेति / अनयैव रीत्या प्रमाऽपि परत इति मन्वान: परिहरति - एवमिति / अप्रमाप्रमयोर्दोषतदभावानुविधाननियमस्य तुल्यत्वात् विवेचनवैचित्र्यं क्वोपयुज्यत इत्यर्थः / एवं परतस्त्वे व्युत्पादितेऽपि यदि कश्चिदाह - [44B] ज्ञानहेत्वतिरिक्तो भावभूतो नास्तीति न परतस्त्वम्, तथारसिद्धसाधनेनमिति(तथाऽसिद्धसाधनमिति) तदा तं प्रति वक्तव्यम् - दोषातिरिक्तोऽधिको नेष्यत इति न परतस्त्वं प्रमाया आपा(आया)ति यद्यपि तथापि

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210