Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 44
________________ 29 * न्यायकुसुमाञ्जलिः स्तबकः 1 नैमित्तिकविधित्वात् पु(फ)लविधित्वा[द]दृष्टमनुमिमीमह इत्यर्थः / शेषं सुबोधम् / वादजल्पकथामाश्रित्य [27A] शक्तिवाद इति मन्वानः शक्तिनिषेधकप्रमाणं पृच्छति - अथेति / अत्र चाभावस्याकारणत्वनिराकृतिरेव तत्कारणत्वसिद्धिरिति मन्वान आह - व्युत्पादितं चैतदिति / वितण्डाकथामात्रनियमेन वाऽयं वादः प्रयोज्यः यद्बलेन भूतधर्मस्याभ्युपगमनीयतथा(या) प्रत्यवस्थितश्चार्वाकस्तबलविध्व(ध्वं)सेन निर्णयो मा भूत् त्वा(तवा)प्यात्मगत(त)धर्मसंसाधकबाधकप्रमाणमवश्यं स(सं)शयानः शङ्कते - तथापीति। तत्र प्रत्यात्मनियतभोगान्यथानुपपत्त्या प्रत्यात्मगतधर्मसिद्धिरिति वक्तुं प्रथमं तावत् तदस्वीकारे वा(बा)धमस्तीत्याशयवान् परिहरति - उच्यत इति / विशिष्टैरपीत्यभ्युपगमेन द्रष्टव्यं पुनराश[]क्य नीलादिसाधारण्यदर्शनेन परिहरति - न चेति / भूतधर्मस्यापि कस्यचिदसाधारण्यं दृष्टं तद्वददृष्टस्यापि भूतधर्मस्यासाधारण्यं भविष्यतीत्याशयेन शङ्कते - द्वित्वेति / यथा शरीरादयो नियतचेतनधर्मजनितत्वेनेनिम(त्वेनेति) चेतनोपारिणा(चेतनोपग्रहणा)स्तथा द्वित्वादिकं न त्वन्यथेति मनोरथेन परिहरति - नेति / न तस्यापीति / पुनः शङ्कते - तथापीति / बाधकमाह - कार्येति / कार्यकारणभावमेव प्रकटयति - शरीरेति / ननु यथा शरीरादीनां चेतनगुणबुद्ध्यादिसहितानां नियतभोगसंपादकत्वं दृष्टोपेतानामिति दर्शितं तथा प्रकृतेऽपि बुद्धयादिरेवास्तु, कृतमपूर्वेणेत्याशयेन शङ्कते - प्रकृतेऽपीति / न, शरीराद्युत्पत्तेः [प्राक्] बुद्ध्यादि न संभवत्यतस्तदतिरिक्तगुणसिद्धावात्मगत्य(ता)पूर्वासिद्धिरित्याशयेन परिहरति / अस्य प्रयोगः - देवदत्तादेः गुणोत्पादिताः शरीरादयो भोगाय कार्यत्वे सति तद्भोगसाधनत्वात् स्रगादिवत् [27B] इति / पूर्वमुक्तो द्रष्टव्यः / शरीरोत्पत्तेः प्राग् बुद्ध्याद्यसंभवेन तैः सिद्धासाधनमिति तात्पर्य[म् / ] चेतनगतधर्मवशेन भोगनिय[म]समर्थनेनाचेतनधर्मनियामकत्वमयुक्तमित्यतिदेशेन निषेधति / 29. एवं हि तत्, अकारणमकार्यः कूटस्थचैतन्यस्वरूपः पुरुषः / आदिकारणं प्रकृतिरचेतना परिणामिनी, ततो महदादिसर्गः / न हि चितिरेव विषयबन्धनस्वभावा, अनिर्मोक्षप्रसङ्गात् / नापि प्रकृतिरेव तदीयस्वभावा, तस्या अपि नित्यत्वेनानिर्मोक्षप्रसङ्गात् / नापि घटादिरेवाहत्य तदीयाः, दृष्टादृष्टत्वानुपपत्तेः / नापीन्द्रियमात्रप्रणालिकया, व्यासङ्गायोगात् / नापीन्द्रियमनोद्वारा, स्वप्नदशायां वराहव्याघ्राद्यभिमानिनो नरस्यापि नरत्वेनात्मोपधानायोगात् / नाप्यहङ्कारपर्यन्तव्यापारेण, सुषुप्त्यवस्थायां तद्व्यापारविरमेऽपि श्वासप्रयत्नसन्तानावस्थानात् / तद् यदेतास्ववस्थासु संव्यापारमेकमनुवर्तते, यदाश्रया चानुभववासना, तदन्तःकरणमुपारूढोऽर्थः पुरुषस्योपधानीभवति / भेदाग्रहाच्च निष्क्रियेऽपि तस्मिन् पुरुषे कर्तृत्वाभिमानस्तस्मिन्नचेतनेऽपि चेतनाभिमानः / तत्रैव कर्मवासना / पुरुषस्तु सर्वथा पुष्करपलाशवन्निर्लेपः / 29. नन्वे[व]मेतन्मतमिति कथमवगतमित्यतस्तन्मतं सम्यक् बोद्धव्यमिति शिष्यानुकम्पया तन्मतमुपन्यस्यति - एवं हि तदिति / बुद्ध्यादीनां चेतनाश्रयत्वं न तावत् संयोगेन, असम्भवात्; नापि समवायेन अनयोः समवाय इति वदात्मनि बुद्धिरित्यपि न, तमन्तरेण सिद्धेः; नाध्यक्षमनुमानं वा तत्सत्त्वे प्रमाणमस्ति, तस्मात् तादात्म्यस्वीकारे तत्कार्यतया तस्यापि परिणामिस्वभावत्वेनानिर्मोक्षप्रसक्तेरित्याशयवानाह - अकारणमिति / अत एवाकार्योऽपि तयोस्तादात्म्याभ्युपगमादित्यभिप्रायः / ननु बुद्ध्याद्यकारणत्वे तस्य तत्स्वभावे न प्रमाणमस्तीत्यत आह - कूटस्थचैतन्येन रूप्यते निरूप्यते / बुद्धिग[त]चैतन्याभिमानान्यथानुपपत्त्या [तत्] स्वभावचे(श्चे)तन: कल्प्यत इत्याशयः / ननु तस्याकारणत्वेन कथं सर्ग इति हृदि निधाय स्वपक्षे कारणतद्धर्मतत्कर्मान् प्रतिपादयति - आदीति / ननु किमर्थं महदादिसर्गोऽभ्युपगन्तव्या(यः) नित्यचैतन्यमेव विषयप्रकाशस्वरूपमस्त्विति अत आह

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210