Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 52
________________ 37 * न्यायकुसुमाञ्जलिः स्तबकः 1 न हि करणाकरणयोस्तज्जातीयस्य सतः सहकारिलाभालाभौ तन्त्रमित्यभ्युपगमे क्षणिकत्वसिद्धिः / तथैकव्यक्तावप्यविरोधात्, तद्वा तादृग्वेति न कश्चिद् विशेष इति न्यायात् / ततस्तावनादृत्य वैजात्यमप्रामाणिकमेवाभ्युपेयम् / एवं च कारणवत् कार्येऽपि किञ्चिद् वैजात्यं स्याद् यस्य कारणापेक्षा न तु दृष्टजातीयस्येति शङ्कया न तदुत्पत्तिसिद्धिः / दृष्टजातीयमाकस्मिकं स्यादिति चेत्, न / तत्रापि किञ्चिदन्यदेव प्रयोजकं भविष्यतीत्यविरोधात् / न कार्यस्य विशेषस्तत्प्रयुक्ततयोपलभ्यते, नापि कार्यसामान्यस्यान्यत् प्रयोजकं दृश्यत इति चेत् / तत् किं कारणस्य विशेषः स्वगतस्तत्प्रयोजकतयोपलब्धः ? कारणसामान्यस्य वान्यत् प्रयोज्यान्तरं दृश्यते ? यतो विवक्षितसिद्धिः स्यात् / शङ्का तूभयत्रापि सुलभेति / कार्यजन्माजन्मभ्यामुन्नीयत इति चेत् / न / सहकारिलाभालाभाभ्यामेवोपपत्तेः / उन्नीयतां वा, कार्येषु शङ्किष्यते, निषेधकाभावात् / न हि धूमस्य विशेष दहनप्रयोज्यं प्रतिषेद्धं स्वभावानुपलब्धिः प्रभवति, कार्यैकनिश्चेयस्य तदनुपलब्धेरेवानिश्चयोपपत्तेः / कार्यस्य चातीन्द्रियस्यापि सम्भवात् / अत एवानुपलब्ध्यन्तरमपि निरवकाशमिति / ___34. किमिह किमपि न वक्तव्यम् / तथा च न शिष्यमतिविवर्धनम् / अतः शिष्येऽत्र बोध्यया (शिष्याणां प्रबोधाय) संक्षेपव(पेण) सिद्धान्तसारमाह - अपि चेति / असमन्व(र्थ)जातीयस्यान्यस्वभावेन [35A] प्रकृतकार्यसिद्धिः / तद्वा तादृग्वेति न कश्चिद् विशेषस्ततोऽन्यदसमर्थमुपेतव्यम्, तथानुपलब्धिबाधितमशक्यमुपगन्तुमित्याह - न वैजात्यमिति / कुर्वद्रूपत्वं विना न तत् क्षणिकत्वं स्यात् / अभ्युपेयत एव वैजात्यं क्षणिकवादिना / ततस्तमेवानिष्टतया किमित्युच्यत इत्यत आह - न तस्मिन्निति / तस्मिन् वैजात्ये प्रमाणबाधितेऽभ्युपगम्यमाने कारणवत् कार्यमपि तथाभूत[म्] / वैजात्योपगमेऽनुमानमात्रं न भवेत् / मा भूदनुमानमिति हृदि निधायोक्तम् - विना तेनेति / तेनानुमानेन विना तत्सिद्धिः क्षणिकत्वसिद्धिः / ननु नानुमानात् क्षणिकत्वसिद्धिः किन्तु प्रत्यक्षादेव भविष्यतीत्याह - न च नीलनिश्चय(ये) क्षणिकत्वनिश्चयोऽपीत्यर्थः / अतिसंक्षिप्तमतिविशदं सिद्धान्तसारं गृहीतम् / विवृण्वन् प्रथमपदं विश[द] यति - न हीति / कार्यजन्माजन्मनोस्तज्जातीयस्य पूर्वजात्यविशिष्टजातीयस्य सहकारि[लाभा]लाभाविति यथाक्रमम् / तन्त्रं प्रधानमुपयोगीति यावत् / साजात्येऽपि क्षणिकत्वमस्तु को दोष इत्यत आह - तथैकेति / यदि पूर्वव्यक्तित उत्तरव्यक्तिरविशिष्टा सहकारिमध्यनिविष्टा कार्यजननी स्वीक्रियेत तर्हि पूर्वैव व्यक्तिरनुवर्तमाना या सहकारिवैधुर्यात् सर्वं कार्यं नाकार्षीदधुना तु सहकारिप्राप्तौ करोतीत्यभ्युपगम्यतां विरोधाभावादित्यत आह - व्यक्तावप्यविरोधादिति। पूर्वस्यामेवेत्यर्थः / तादृग्वेति। तज्जातीयं वै[35B]जात्यशून्यमन्यदित्यर्थः / [का]र[णं] विनाऽत्रं(त्र) तु तत् क्वचिदुपयुज्यत इत्यभिप्रायः / ननु भवत्वेवं तथापि किमिति हृदि निधाय द्वितीयप(पा)दं योजयितुं सनल[म्] आह - तत इति / तस्मात् कारणात् तौ सहकारिलाभालाभौ प्रमाणसिद्धावुभयाभिमतावनादृत्य, अनादरत्वाद् उपेक्षेति यावत् सुबोधमितरत् / एवमिति वारिताभिमानस्तदुत्पत्तिसमर्थनार्थमाशङ्कते - दृष्टजातीयमिति / धूमजातीयं वह्नि विना यदि भवति तदा कारणं विना भवतः कार्यस्याकस्मिकत्वं भवेत्, तथा च कादाचित्कत्वविहतिरित्यभिप्रायः / तदेतत् परिहरति - नेति / कारणं विना भवतः कार्यस्यैव दोषो न तु वह्निं विना भवतः, तं विना भवतां घटादीनामनाकस्मिकत्वदर्शनादित्यर्थः / अस्मदभिमतं परः स्वयमेवाभिदधात्वित्याशयेन स्वमतसमानरूपं परमतमाशङ्कते - न कार्यस्येति / धूमस्य विशेषः कारणप्रयुक्ततया वह्निप्रयुक्ततया तत्साध्यबाधेति यावत् / कार्यसामान्यस्य धूमजातीयस्यान्यत्प्रयोजकमुत्पादकमित्यर्थः / यदि च

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210