Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 39
________________ 24 * वामध्वजकृता सङ्केत्तटीका किमत्र क्रियताम्, विधेदुर्लध्यत्वात् / यथा चाभिचारसंस्कारो यं देहमुद्दीश्य प्रयुक्तस्तदपेक्ष एव तत्सम्बद्धस्यैव दुःखमुपजनयति, नान्यस्य / न वा तदनपेक्षः / एवमभिमन्त्रणादिसंस्कारा अपि भवन्तो न मनागपि नोपयुज्यन्ते / कथं तर्हि व्रीह्यादीनां संस्कार्यकर्मतेति चेत्, प्रोक्षणादिफलसम्बन्धादेव / 25. सित्त(द्ध)मुपक्रमते - अत्रोच्यत इति / किंम(किम)त्र भावभूतमतिशयमुपजनयत एवेति यथाश्रुतः प्रतिज्ञार्थः व्रीह्यादेरेवेति विशेषितो वा ? आद्य(द्ये) सिद्धसाधनमनुमाने, अर्थापत्तावन्यथोपपत्तिरन्यसमवेतधर्मवशेनोपादाननियमोपपत्त्ये(त्या) / द्वितीये हविस्त्यागादिभिरनेकान्त इत्याशयवानाह - संस्कार इति / एव करोति / अन्यत्र संस्कारमपाकरोति / न तु संस्कार(र:) तस्येष्ट(ष्ट: अ)न्व[य] विभावनेन / उक्तप्रमाणदूषणमाह। कृष्यादिदृष्टान्ते च नातिशयमातिष्ठामहे / ततः साध्यविकलतेत्याह - स्वगुणा इति / न त्वतीन्द्रियशक्तिमन्त इत्यभिप्रायः / यत्वो(यच्चो)पदर्शिताभिमतप्रमाणयोः सिद्धसाधनानैकान्तिकत्वे व्याघातव्याजेन दर्शयति - यथाहीति। व्रीहिसंस्कारपक्षे हि व्रीहिगतमत्वे(गतत्वे)न संस्कारस्य व्रीहिसहकारिता युज्यते, पुरुषसंस्कारपक्षे त्वसम्बद्धत्वात् कथं व्रीहिसहकारित्वमिति यदि कश्चिद् व(ब्रू)यात् तत्राह - यथा चेति / संस्काराधारपुरुषसंयोगाद् व्रीहीणामस्ति संस्कारसम्बन्ध इत्यर्थः / ननु यदा पुरुषस्य पातकादिदुष्टत्वं भवति [24A] तदा कथं पुरुषस्य संस्कार इति / ततो दुष्टत्वाद् व्रीहीणां संस्कार एवास्त्वित्यत उक्तम् - यथा चैकत्रेति / कर्तृवैगुण्ये न क्वचित् संस्कार उत्पद्यते तत्सा[द्]गुण्यस्यापि निमित्तत्वादित्यर्थः / नन्वेवं संस्कृतव्रीहीणामुत्तरक्रि[या] यास्तूपयोगो न स्याद् बहिष इवेत्याशक्यते - न तीति / ननु 'व्रीहिभिर्यजेत' इति व्रीहेर्यागसाधनत्वेन विहितत्वादकृतसंस्कारस्यापि व्रीहेर्यागार्थं पुनरुपादानं भविष्यतीत्या(तीत्यत) अनिष्टमाह - उपयोगे वेति / संस्कारमाहात्म्यम(मे)वेदं यदुद्देश्यसहकारी कार्ये उपयुज्यते न तु तदसहकारीत्याशयवान् परिहरति - विधेरिति / 'प्रोक्षिता व्रीहयोऽभ्युदयाय घटन्ते' इति वाक्यशेषसहकृतस्य 'व्रीहिभिर्यजेत' इति वाक्यश्पे(स्ये)त्यर्थः / न केवलमनुल्लयविधिबलाद् व्याप्रियमाणोद्देश्यसहकारित्वं संस्काराणां किन्त्वन्यत्रापि व्याप्रियमाणोद्देश्यसहकारित्वसंदर्शनाच्चैवं कल्पनमित्याशयवानुभयसिद्धमुपदर्शयति - यथा चेति / ननु परसमवेतक्रियाफलशालित्वं कर्मत्वं तच्चेह प्रोक्षणजनितक्रियाफलशालित्वं व्रीहीणामस्तीत्यतः कर्मत्वान्यथानुपपत्तिं प्रथममुक्त्वा शङ्कते - कथमिति / प्रोक्षणजनितजलसंयोगाश्रयत्वेनैव कर्मत्वोपपत्तिरिति परिहरति - प्रोक्षणादीति / न च तस्य प्रधानता दृष्टाननुकूलत्वादनीप्सितत्वं परमापूर्वानुकूलचेतनाश्रितधर्मार्जनद्वारेणैव तदुपपत्तेरिति भावः / / 26. ननु यदुदेशेन यत् क्रियते तत् तत्र किञ्चित्करम्, यथा पुत्रेष्टिपितृयज्ञौ / तथा चाभिमन्त्रणादयो व्रीह्याद्युद्देशेन प्रवृत्ता इत्यनुमानमिति चेत्, तन्न / हविस्त्यागादिभिरनैकान्तिकत्वात् / न हि ते कालान्तरभाविफलानुगुणं किञ्चिद् हुताशनादौ जनयन्ति / किं वा न दृष्टमिन्द्रियलिङ्गशब्दव्यापाराः प्रमेयोद्देशेन प्रवृत्ताः प्रमातर्येव किञ्चिज्जनयन्ति, न प्रमेय इति / कृषिचिकित्से अप्येवमेव स्यातामिति चेत्, न / दृष्टेनैव पाकजरूपादिभेदेनोपपत्तावदृष्टकल्पनायां प्रमाणाभावात् / तथा च लाक्षारसावसेको व्याख्यातः / अत एव बीजविशेषस्याऽऽपरमाण्वन्तभङ्गेऽपि परमाणूनामवान्तरजात्यभावेऽपि प्राचीनपाकजविशेषादेव विशिष्टाः परमाणवः, तं तं कार्यविशेषमारभन्ते / यथा हि कलमबीजं यवादेः, नरबीजं वानरादेः, गोक्षीरं माहिषादेर्जात्या व्यावर्तते, तथा तत्परमाणवोऽपि मूलभूताः पाकजैरेव व्यावर्तन्ते / न ह्यस्ति संभवी गोक्षीरं सुरभि मधुरं शीतम्, तत्परमाणवश्च विपरीताः / तस्मात् तथाभूताः

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210