Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 41
________________ 26 * वामध्वजकृता सङ्केत्तटीका किञ्च, क्षीरमिश्रत्रिफलावसिक्तापराजितालताभेदस्य कथं तद्विशेषानादधाने वनदेवताहासप्रकाशकमनीयकुसुमार्जनं ललितं चालिनीलमलिनकान्तिमत्कुसुमनिर्माणम् ? तदिदमसार(रं) मलिनाविशेषाभिधानमानिना जल्पितम् - न तावत् कुसुमारुणिमानं प्रति शक्तिरुपादानकारणमवयविन एवोपादानरूपत्वात् / [25A] नाप्यसमवायिकारण(णं) कार्याश्रयस्य रूपादेः कारणगुणपूर्वकतानियमात् / अन्यथा परमाण्वादावपि रूपाद्यसिद्धिप्रसङ्गात् / निमित्तं तु स्यात् / अत्र च कि(किं) कारणं(ण)विशेषार्जिता शक्तिरूप(रुप)वयं(मे)ता(ते) मुत(उत) तज्जनितरूपादिर्वेति संशये कृप्त(दृष्ट)त्वाद् रूपादिरिति युज्यते / यदि च लाक्षारसावसेकजन्मविशेषस्तत्रासमवायिकारणं स्यात् स्यादप्यस्य महाव्रतप्रलापस्यावकाशः / तस्माद् यथा प्रत्यब्दं नीलधवलादिनानाविधप्रसूनोपचयो निर्गच्छदन्तवर्तिभाग एव विटपिनां तथात्रापीति / किन्तु चिरान्तरितान्वयव्यतिरेकिद्रव्यविशेषावसेककारणतानिहाय द्वारमात्रमुपवर्णनीयम् न तु शक्तिरिति हृदि निधाय सिद्धान्तसारमाह - तथा चेति / आदिपदेन क्षीरमिश्रत्रिफलाजलसेको मन्तव्यः / अबीजादीनां परमाण्वन्तविभागेऽवान्तरजातेरभावाच्छाल्यादिजातीयकार्यानुपपत्त्या शक्तिकल्पनमित्यपि नादृष्टद्वारेणैवोपपत्तेरित्याह - अत एवेति / आद्यातिशयो बीजस्योच्छूनत्वमन्त्यातिशय उच्छूनतरतमत्वादीति / ननु सकलकार्योपसंहारात्मकत्वात् प्रलयस्य कल्पादौ पात(क)ज्ज(ज)स्यापि विशेषस्याभावात् कथं विचित्रकार्योत्पत्तिरिति शङ्कामपनेतुमाह - कल्पादाविति / कार्यसामर्थो(ो)न्नीतस्वभावस्य पाकजविशेषस्यादृष्टसंस्कारादिवत् प्रलयेऽप्यविनाश इति भावः / नन्वेवमविशेषे कथं कल्पादौ बीजादिसमवधानं कृषीवलादीनामभावादित्यत आह - तदानीमिति / तदानीन्तनव्यवहारविशेषमविशेषमाशङ्कानिष्टप्रदर्शनेन व्य[व] स्थापयति - न चेति / अव्यवस्थाभयाच्च भोगानियमप्रसङ्गमाह - न चेति / ननु तथापि हारीतमांसं हरिद्राजलावसिक्तं हरिद्रानलप्लुष्टमुपयोगात् सद्यो व्यापादयतीत्युभयसिद्धम् / तत्र यदि हरिद्राजलावसेकादिभिर्न कश्चिदतिशयो जन्यते कथं तर्हि पूर्वरूपाविशेषाद् व्यापादयेत् / न च वाच्यं दृष्टेनैव पाकजभेदेनोपपत्तावदृष्टकल्पनाया अनुपपत्तिरिति तस्य लाक्षानलसंसाधितस्य व्यापादनेनानैकान्तादिति महाव्रतः / तत्राह- निमित्तभेदाश्चेति / न वयं पाकजभेदमात्रं ब्रूमः किन्तु निमित्तभेदेनासादितमिति मन्वानो निमित्तभेदमाह - तद् यथेति / ननु यत्र पाकजाविशेषस्तत्र मा भूदतिशयः यत्र तु नासौ तत्रातिशयस्वीकारः स्यादिति मन्यमानः शङ्कते - यत्र तीति / पाकजवन्त्य(वत्य)वान्तरविशेषपुरस्कारेण शङ्का - कथं वेति / अत्रापि पुरुषसंस्कारगुणविशेषो भविष्यतित्य(तीत्या)शङ्क्यानिम(मि)त्त(त्ता)नामदृष्टविशेषवशात् तद्विषयप्रतिष्ठादिना तद्विषयज्ञानोत्पाद(नं) पुरुष[26A]वाचकोच्चारणेने(नै)व वाच्यपुरुषस्य स्वविषयविज्ञानवत् / 27. अनोच्यते - निमित्तभेदसंसर्गाद् उद्भवानुद्भवादयः / देवताः सन्निधानेन प्रत्यभिज्ञानतोऽपि वा // 12 // उपनायकादृष्टविशेषसहाया हि परमाणवो द्रव्यविशेषमारभन्ते / तेषां विशेषादुद्भवविशेषाः प्रादुर्भवन्ति / यथा स्वभावद्रवा अप्यापो निमित्तभेदप्रतिबद्धद्रवत्वाः कठिनं करकाद्यमारभन्त इत्यादि स्वयमूहनीयम् / प्रतिमाऽऽयस्तु तेन तेन विधिना सन्निधापितरुद्रोपेन्द्रमहेन्द्राद्यभिमानिदेवताभेदास्तत्र तत्राऽऽराधनीयतामासादयन्ति, आशीविषदष्टमूर्छितं राजशरीरमिव विषापनयनविधिनाऽऽपादितचैतन्यम् / सन्निधानं च तत्र तेषामहङ्कारममकारौ, चित्रादाविव स्वसादृश्यदर्शिनो राज्ञ इति नो दर्शनम् / अन्येषां

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210