Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 34
________________ 19 * न्यायकुसुमाञ्जलिः स्तबकः 1 20. विवृणोति - न हीति / नन्वभावो न कारणम्, तुच्छत्वादिति प्रमाणमुक्तमिति चेत् / नालीकत्वस्यासिद्धत्वाद् भावनिषेधत्वस्याप्रयोजकत्वात् / अन्वयव्यतिरेकरहितत्वस्योपाधेविद्यमानत्वात् / प्राभाकर प्रति तु प्रतिबन्धकाभाववद् व्यवहारगोचरसामग्र्या अकारणत्वमिति द्रष्टव्यम् / न चान्यनिषेधरूपत्वेनैवाकारणत्वमनैकान्तिकत्वादित्याशयवानाह - न हीति / स्वमतदाढ्यन शङ्कते - कारणत्वस्येति / न भावत्वस्य कारणव्यापकत्वमस्यासिद्धं लोकसिद्धं वेत्याशयवानाह - नेति / लोकसिद्धातिक्रम उच्यते / [अति] क्रममनिष्टमाह - परिवर्तेति / ननु न भावत्वमभावत्वं [वा] कारणत्वव्यापकं येन तन्निवृत्तावेव तत्व(स्य) निवृत्तिः / किं तर्हि ? नियतपूर्वकालभाविन एव कारणत्वं लोकसिद्धम्, तच्च भावस्यास्ति न त्वभावस्येति मन्यमानं प्रत्यभावस्यापि तदस्तीत्याह - अन्वयेति / भावसन्निधिः(धि)कारणत्वेनाभावसन्निधिस्त्ववर्जनीय आकाशसन्निधिवदिति मन्यमानः शङ्कते - अभावस्येति / न तु नित्यविभुत्वाभ्यामवर्जनीय: सन्निधिः, न च ते स्त: अभावस्य / तत्कथं तथात्वे सत्यप्यवर्जनीयत्वे भावस्याप्यवर्जनीयत्वमित्यभिप्रायेण परिहरति - तुल्यमिति / विरोधिप्रोत्सारणप्रयुक्तः [20A] सन्निधिर्न कारणत्वे व्यवतिष्ठत इति मन्यमानः शङ्कते - प्रतियोगिनमिति / भावसन्निधिरपि स्वभावप्रोत्सारणतया न कारणत्वे व्यवतिष्ठते इत्याशयवानाह - तुल्यमिति / अथ भावस्याभावनिवृत्तिरूपत्वेन नाभावोत्सारकत्वमभेदात् तदाभावस्यापि भावनिवृत्तिरूपत्वेन [न] भावोत्सारकत्वमित्याशयकोत्तराभ्यामाह - भावस्येति / उक्तमर्थमुपसंहरति - तस्मादिति / नियमोऽनुपपन्न: प्रमाणबाधितत्वादेवमपरोऽपि नियमोऽनुपपन्न इत्यर्थः / युगपद् मन्त्रपाठे व्यतिरेकव्यभिचारमपाकरोति - प्रतिबन्धकेति / तत्रापि प्रतिबन्धकाभावो न तु तत्सद्भाव इति कुतो व्यभिचार इति भावः / ननु प्रतिबन्धकोत्तम्भकप्रयोगे कथमभावः प्रतिबन्धकस्ये[त्या]ह - यस्त्विति / कार्यविरहोन्नेया हि प्रतिपक्षता कथं तदभावेऽस्तीत्यभयसम्मतमिति भावः / नन प्रतिबन्धकोत्तम्भकप्रयोगविशेषप्रतिबन्धको मन्त्रे सत्येवोत्तम्भकमन्त्राभावस्य विशेषणस्व[भा]वो युगपन्मन्त्रपाठेन विशिष्टः / तथा च क्वचित् क्वचिदुभयभावाभावाभ्यां सामग्रीभेद इत्याशयवान् शङ्कते - तथापीति / नात्रोभयसत्त्वासत्त्वयोर्दाहकारणत्वं येन सामग्रीभेदो भवेत्, किन्तु केवलस्तम्भकाभावस्य, स च सर्वत्रास्ति / तेनैव च रूपेण कारणत्वमतो नोक्तदोष इत्याशयवान् परिहरति - विशेषणविशेष्यमात्रसत्त्वे उभयासन्धेर(सत्त्वे च) विशिष्टस्याप्यभावस्तथा केवलस्तम्भकाभावत्वस्य सर्वत्राव्यभिचारात् कारणत्वमिति भावः / ननु विशिष्टमुभयस्वरूपम् [20B]... भावः शक्यो वक्तुमिति वादिनं लोकसिद्धदृष्टान्तेन प्रतिबोधयन्नाह - न हीति / 'हि'शब्दो यस्मादर्थो यतो लोकसिद्धमतोऽभ्युपगन्तव्यमेव विरोधाभावादिति समुदायार्थः / दण्डिनि दण्डयुक्ते अदण्डानां दण्डाभाव[व]तां नाभाव इति न, किन्तु अभाव एवेति / ननु दण्डाभावस्यैवाभाव इति लोकसिद्धमवर्जनीयमित्यक्षरार्थः / ___21. यथा हि केवलदण्डसद्भाव उभयसद्भावे द्वयाभावे वा केवलपुरुषाभावः सर्वत्राविशिष्टः तथा केवलोत्तम्भकसद्भावे प्रतिबन्धकोत्तम्भकसद्भावे द्वयाभावे वा केवलप्रतिबन्धकाभावोऽविशिष्ट इत्यवधार्यताम् / अथैवंभूतसामग्रीत्रयमेव किं नेष्यते ? कार्यस्य तद्वयभिचारात् जातिभेदकल्पनायां च प्रमाणाभावात् / यथोक्तेनैवोपपत्तेः / भावे वा काममसावस्तु, का नो हानिः / प्राक्प्रध्वंसविकल्पोऽपि नानियतहेतुकत्वापादकः, यस्मिन् सति कार्यं न जायते तस्मिन्नसत्येव जायत इत्यत्र संसर्गाभावमात्रस्यैव प्रयोजकत्वात् / 21. पूर्वोक्तं समस्तं शिष्यहिततया दृष्टान्तदाान्तिकव्याख्यानेन विशदयति - यथाहीति / केवल

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210