________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ तत्वार्थसूत्राणामनुक्रमः ॥ १३ ॥ सूत्राणि
सूत्राणि
पृष्ठाः २४ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रा
नमनुप्रेक्षाः
६६८ वगाहाम्थताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ६३३ ८ मार्गाच्यवननिर्जराथ परिषोढव्याः परीषहाः २५ सद्यशुभायुर्नामगोत्राणि पुण्यम्
६३५
९ क्षुत्पिपासाशीतोष्णदंशमशकनारन्यारतिस्त्रीचर्या२६ अतोऽन्यत्पापम्
६३६ निषद्याशय्याक्रोशवधयाचनालाभरोगतृणस्पर्शइति तत्त्वार्थाधिगमे मोक्षशास्त्रेऽष्टमोऽध्यायः
मलसत्कारपुरस्कारप्रज्ञाज्ञानादर्शनानि
१० सूक्ष्मसाम्परायछमस्थवीतरागयोश्चतुर्दश अथ नवमोऽध्यायः
११ एकादश जिने
१२ बादरसाम्पराये सर्वे १ आस्रवनिरोधः संवरः
१३ ज्ञानावरणे प्रज्ञाज्ञाने २ स गुप्तिसमितिधर्मानुप्रेक्षापरिषहजयचारित्रः ६४९ १४ दर्शनमोहान्तराययोरदर्शनालाभौ ३ तपसा निर्जरा च
६५० १५ चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनास४ सम्यग्योगनिग्रहो गुप्तिः
। कारपुरस्काराः ५ ईर्याभाषेषणादाननिक्षेपोत्सर्गाः समितयः ६५२ १६ वेदनीये शेषाः ६ उत्तमक्षमामार्दवावशौचसत्यसंयमतपस्त्यागाकि- १७ एकादयो भाज्या युगपदेकस्मिन्नैकोनविंशतेः ७०५ ञ्चन्यब्रह्मचर्याणि धर्मः
१८ सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्म७ अनित्याशरणसंसारैकत्वान्यत्वाशुच्यास्रवसंवर
साम्पराययथाख्यातमिति चारित्रम् - ७०६ निर्जरालोकबोधिदुर्लभधर्मस्वाख्यातत्वानुचिन्त- | १९ अनशनावमोदर्यवृत्तिपरिसंख्यानरसपरित्याग
११ v०००
MFARPANCINGERPRINFORPORANPKOKHARPATRAPEPARAGANPATRAPARPAN
३
For Private and Personal Use Only