Book Title: Sarvarthsiddhi Vachanika
Author(s): Jaychand Pandit
Publisher: Kallappa Bharmappa Nitve
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
eatixerticaria
विपारा
५७०
earespertensreritSSESDseriessxresereekasiboerace
॥ तत्त्वार्थसूत्राणामनुक्रमः ॥११॥ सूत्राणि पृष्ठाः । सूत्राणि
पृष्ठाः २३ शंकाकांक्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तवाः
३३ योगदुष्पणिधानानादरस्मृत्यनुपस्थानानि सम्यग्दृष्टेरतिचाराः
३४ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणा२४ व्रतशीलेषु पंच पंच यथाक्रमम्
नादरस्मृत्यनुपस्थानानि २५ बन्धवधच्छेदातिभारारोपणानपाननिरोधाः ५७१ ३५ सचित्तसम्बन्धसम्मिश्राभिषवदुष्पकाहाराः २६ मिथ्योपदेशरहोऽभ्याख्यानकूटलेखक्रिशन्यासा- ३६ सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यपहारसाकारमन्त्रभेदाः
५७२ ___ कालातिक्रमाः २७ स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीना
३७ जीवितमरणाशंसामित्रानुरागसुखानुवन्धधिकमानोन्मानप्रतिरूपकव्यवहाराः
निदानानि २८ परविवाहकरणेत्वरिकापरिगृहीतापरिगृहीताग
३८ अनुग्रहार्थं स्वस्यातिसर्गो दानम् मनानंगक्रीडाकामतीवाभिनिवेशाः
५७४ ३९ विधिद्रव्यदातृपात्रविशेषात्तविशेषः २९ क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्य
इति तत्त्वार्थाधिगये मोक्षशास्त्रे सप्तमोऽध्यायः प्रमाणातिक्रमाः
५७५ ३० ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्त
अथ अष्टमोऽध्यायः राधानानि
५७६ ३१ आनयनप्रेष्यप्रयोगशद्वरूपानुपातपुद्गलक्षेपाः
१ मिथ्यादर्शनाविरतिप्रमादकपाययोगा बन्धहेतवः ५८६ ३२ कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोग
२ सकपायत्वाज्जीवः कर्मणो योग्यान्पुद्गलानादत्ते परिभोगानर्थक्यानि
५७७ स बन्धः
५९८
५७३
sexsextareatarreritsas
For Private and Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 824