________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
__ १९१
॥ तत्त्वार्थसूत्राणामनुक्रमः ॥९॥ सूत्राणि
पृष्ठाः सूत्राणि संख्याः पूर्वस्य भेदाः
१७ अल्पारम्भपरिग्रहत्वं मानुषस्य ६ तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्य
१८ स्वभावमार्दवञ्च स्तद्विशेषः
१९ निश्शीलवतत्वं च सर्वेषाम् ७ अधिकरणं जीवाजीवाः
४९० २० सरागसँयमसँयमासँयमाकामानिर्जराबालत८ आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानु
पांसि दैवस्य ___ मतकषायविशेषस्विस्त्रिास्त्रश्चतुश्चैकशः .
२१ सम्यक्त्वं च ९ निर्वर्तनानिपेक्षसँयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् ४९२
| २२ योगवक्रताविसंवादनं चाशुभस्य नाम्नः १० तत्पदोषनिन्हवमात्सर्यान्तरायासादनोपघाता
२३ तद्विपरीतं शुभस्य ज्ञानदर्शनावरणयोः
___४९४ ११ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरो.
२४ दर्शनविशुद्धिविनयसम्पन्नता शील तेष्वनतिभयस्थान्यसदेद्यस्य
चारोऽभीक्ष्णज्ञानोपयोगसंवेगौ शक्तितस्या
४९८ १२ भूतवत्यनुकम्पादानसरागसँयमादियोगः शान्तिः
गतपसी साधुसमाधिवैयावृत्त्यकरणमर्हदाचाशौचमिति सद्वेद्यस्य
५०१
र्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्ग१३ केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य
प्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य ५१७
५०३ १४ कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य
२५ परात्मनिन्दाप्रशंसे सदसदगुणोच्छादनोद्भावने च १५ बहारम्भरिग्रहत्वं नारकस्यायुषः
५०७
नीचैर्गोत्रस्य १६ माया तैयग्योनस्य
५०८ - २६ तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य
akboatsupertiseriesDreameritancertapnaDes
५०५
For Private and Personal Use Only