Book Title: Sarvarthsiddhi Vachanika
Author(s): Jaychand Pandit
Publisher: Kallappa Bharmappa Nitve

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir __ १९१ ॥ तत्त्वार्थसूत्राणामनुक्रमः ॥९॥ सूत्राणि पृष्ठाः सूत्राणि संख्याः पूर्वस्य भेदाः १७ अल्पारम्भपरिग्रहत्वं मानुषस्य ६ तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्य १८ स्वभावमार्दवञ्च स्तद्विशेषः १९ निश्शीलवतत्वं च सर्वेषाम् ७ अधिकरणं जीवाजीवाः ४९० २० सरागसँयमसँयमासँयमाकामानिर्जराबालत८ आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानु पांसि दैवस्य ___ मतकषायविशेषस्विस्त्रिास्त्रश्चतुश्चैकशः . २१ सम्यक्त्वं च ९ निर्वर्तनानिपेक्षसँयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् ४९२ | २२ योगवक्रताविसंवादनं चाशुभस्य नाम्नः १० तत्पदोषनिन्हवमात्सर्यान्तरायासादनोपघाता २३ तद्विपरीतं शुभस्य ज्ञानदर्शनावरणयोः ___४९४ ११ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरो. २४ दर्शनविशुद्धिविनयसम्पन्नता शील तेष्वनतिभयस्थान्यसदेद्यस्य चारोऽभीक्ष्णज्ञानोपयोगसंवेगौ शक्तितस्या ४९८ १२ भूतवत्यनुकम्पादानसरागसँयमादियोगः शान्तिः गतपसी साधुसमाधिवैयावृत्त्यकरणमर्हदाचाशौचमिति सद्वेद्यस्य ५०१ र्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्ग१३ केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य प्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य ५१७ ५०३ १४ कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य २५ परात्मनिन्दाप्रशंसे सदसदगुणोच्छादनोद्भावने च १५ बहारम्भरिग्रहत्वं नारकस्यायुषः ५०७ नीचैर्गोत्रस्य १६ माया तैयग्योनस्य ५०८ - २६ तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य akboatsupertiseriesDreameritancertapnaDes ५०५ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 824