Book Title: Sarvarthsiddhi Vachanika
Author(s): Jaychand Pandit
Publisher: Kallappa Bharmappa Nitve

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूत्राणि पृष्ठाः ఆడతనంలో ५३६ ur ५३७ १ . RAPARNARASPROACASPREAMPIONEEPROMOPANGAR ५२९ ॥ तत्त्वार्थसूत्राणामनुक्रमः ॥१०॥ सूत्राणि २७ विघ्नकरणमन्तरायस्य ५२४ ८ मनोज्ञामनोजेन्द्रियविषयरागद्वेषवर्जनानि पंच । इति तत्त्वार्थाधिगमे मोक्षशास्त्रे षष्ठोऽध्यायः ९ हिंसादिष्विहामुत्रापायावद्यदर्शनम् १० दुःखमेव वा --x-- ११ मैत्रीप्रमोदकारुण्यमाध्यस्थानि च सत्त्वगुणाधिक अथ सप्तमोऽध्यायः क्लिश्यमानाविनयेषु १२ जगत्कायस्वभावौ वा संवेगवैराग्याथम् १ हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् १३ प्रमत्तयोगात्लाणव्यपरोपणं हिंसा २ देशसर्वतोऽणुमहती १४ असदभिधानमनृतम् ३ तत्स्थैर्यार्थ भावनाः पंचपंच ५३४ १५ अदत्तादानं स्तेयम् ४ वाङ्मनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपा १६ मैथुनमब्रह्म नभोजनानि पंच १७ मूर्छा परिग्रहः ५ क्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीचि १८ निश्शल्यो व्रती भाषणं च पंच १९ अगायनगारश्च ६ शून्यागारविमोचितावासपरोपरोधाकरणभैक्षशु २० अणुव्रतोऽगारी द्धिसद्धर्माविसंवादाः पंच ५३५ २१ दिग्देशानर्थदण्डविरतिसामायिकपोषधोपवासो७ स्त्रीरागकथाश्रवणतन्मनोहराङ्गनिरीक्षणपूर्वरतानुस्म पभोगपरिमाणातिथिसँविभागवतसम्पन्नश्च रणवृष्येष्टरसस्वशरीरसंस्कारत्यागाः पंच ५३६ । २२ मारणान्तिकी सल्लेखनां योषिता G००० 0000 00005 Vo~ ५५३ ५५५ er కుంకుండునని ५५६ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 824