________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
eatixerticaria
विपारा
५७०
earespertensreritSSESDseriessxresereekasiboerace
॥ तत्त्वार्थसूत्राणामनुक्रमः ॥११॥ सूत्राणि पृष्ठाः । सूत्राणि
पृष्ठाः २३ शंकाकांक्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तवाः
३३ योगदुष्पणिधानानादरस्मृत्यनुपस्थानानि सम्यग्दृष्टेरतिचाराः
३४ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणा२४ व्रतशीलेषु पंच पंच यथाक्रमम्
नादरस्मृत्यनुपस्थानानि २५ बन्धवधच्छेदातिभारारोपणानपाननिरोधाः ५७१ ३५ सचित्तसम्बन्धसम्मिश्राभिषवदुष्पकाहाराः २६ मिथ्योपदेशरहोऽभ्याख्यानकूटलेखक्रिशन्यासा- ३६ सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यपहारसाकारमन्त्रभेदाः
५७२ ___ कालातिक्रमाः २७ स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीना
३७ जीवितमरणाशंसामित्रानुरागसुखानुवन्धधिकमानोन्मानप्रतिरूपकव्यवहाराः
निदानानि २८ परविवाहकरणेत्वरिकापरिगृहीतापरिगृहीताग
३८ अनुग्रहार्थं स्वस्यातिसर्गो दानम् मनानंगक्रीडाकामतीवाभिनिवेशाः
५७४ ३९ विधिद्रव्यदातृपात्रविशेषात्तविशेषः २९ क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्य
इति तत्त्वार्थाधिगये मोक्षशास्त्रे सप्तमोऽध्यायः प्रमाणातिक्रमाः
५७५ ३० ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्त
अथ अष्टमोऽध्यायः राधानानि
५७६ ३१ आनयनप्रेष्यप्रयोगशद्वरूपानुपातपुद्गलक्षेपाः
१ मिथ्यादर्शनाविरतिप्रमादकपाययोगा बन्धहेतवः ५८६ ३२ कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोग
२ सकपायत्वाज्जीवः कर्मणो योग्यान्पुद्गलानादत्ते परिभोगानर्थक्यानि
५७७ स बन्धः
५९८
५७३
sexsextareatarreritsas
For Private and Personal Use Only