________________
मे.व.
शासतः
११३ श्री गाना धातुन वर्तमान स्तनां ३॥ तमा शासत् , ___ जक्षत्, चकासत्, दरिद्रत् , जाग्रत् , दीव्यत् अने वेव्यत्नां ३५॥ કરતી વખતે ન મૂકવામાં આવતું નથી.
हि:
म.व. शासत्
शासतौ शासतम् शासता
शासद्भ्याम् शासद्भिः બાકીનાં રૂપ માવત પુલિંગ પ્રમાણે કરવાં. ૧૧૪ નવલિંગનાં રૂપ કરતી વખતે ૧લી, ૪થા અને ૧૦મા ગણના
ધાતુઓના પ્ર૦, કિં. અને સંવના દિવ.માં ન વચ્ચે મુકાય છે. છઠ્ઠા ગણના અને બીજા ગણુના ધાતુઓ જેમને છેડે આ છે તેનાં, स्यत् भने ष्यत् प्रत्ययवाणा आविष्य पृतना ३५॥ ४२ती मते ન વિકલ્પ લગાડવામાં આવે છે. બાકી બીજાં વર્તમાન કૃદન્તનાં રૂપમાં ન લાગતો નથી.
प्र. ६. सं. ધાતુ ગણુ વર્ત. કુદત એ.વ. દિવ.
म.व. भू १ भवत् भवत् भवन्ती
भवन्ति नृत् ४ नृत्यत् नृत्यत् नृत्यन्ती नृत्यन्ति तड् १० ताडयत् ताडयत् ताडयन्ती ताडयन्ति विश् ९ विशत् विशत् विशन्ती-विशती विशन्ति या २ यात् यात् यान्ती-याती यान्ति अ २ अदत् अदत् अदती
अदन्ति आप ५ आप्नुवत् आप्नुवत् आप्नुवती
आप्नुवन्ति कृ ८ कुर्वत् कुर्वत् कुर्वती
कुर्वन्ति गृह् ८ गृह्णत् गृहत् गृह्णती
गृह्णन्ति भविष्य १० गम् २ गमिष्यत् गमिष्यत् गमिष्यन्ती गमिष्यती गमिष्यन्ति