________________
૩૫૯ पिशितमाचामतीति, बृसी ब्रुवन्तोऽस्यां सीदन्तीति तत्वियर्था भाटे भुनिभानी मे8. मयूरः मह्यारीतीति ( . 1-3-१०८ पृषोदरादीनि यथोपदिष्टम् ). કેટલાક સમાસમાં પૂર્વપદને ન્ આગળ મૂકવો પડે છે, તેવા सभासने पुरस्कारादि डे .
अवकीर्यते इति अवस्करः, विष्करः, प्रतिष्करः, पारस्करः, तारस्करः, बृहस्पतिः, वनस्पतिः, पारस्करः ।
३०
સામાસિક શબ્દો માટે લક્ષ્યમાં રાખવાના કેટલાક
नियमो.
તપુરુષ માટે (क) सक्थि श५-६ पडेना ने उत्तर, मृग अथवा पूर्व मगर
જે શબ્દ સાથે તે આવે છે તે જડ પદાર્થવાચક હોય तो तेनो इ सोपाय छे, अर्थात् सक्थं थाय छ. उत्तर सक्थ धनी १५२नो साग, मृगसक्थं भृानी , पूर्वसक्थ, फलकसक्थं (पा. ५-४-८४ उत्तरमृगपूर्वाच्च
सक्नः ) (ख) रात्रि श६ पडेसां संध्यावाय विशेष, अव्यय, विभाग
सूयशुभ म पूर्व, अपर पोरे यावे तो तेना रात्र य नय छ; अ॥२ सर्व, संख्यात सने पुण्य म्ह। આવે ત્યારે પણ રાત્ર થાય છે.
नवरात्रं नवानां रात्रीणां समाहारः, अतिरात्रः रात्रिमतिक्रान्तः, पूर्वरात्रः पूर्व रात्रेः, सर्वरात्रः सर्व रात्रेः, संख्याता रात्रः संख्याता रात्रिः, पुण्यरात्रः पुण्या रात्रिः ।