________________
३६१
(अ) गन्धनी पडे उत् , पूति अथवा सु आवे अ॥२ ले
સમાસમાં સરખામણું હોય તો તેનું ન્યિ થાય છે. उद्गतो गन्धो यस्य सः उद्गन्धि । तर प्रभारी पूतिगन्धिः, सुगन्धिः, मधुगन्धिः मधुनो गन्धः इव गन्धः यस्य सः मधना गंध पीनी ध छे ते. कुसुमगन्धिः , गूडगन्धिः । પ્રમાણે નાનું અનિષ થાય છે તે ત્યારે જ થઈ શકે કે
જ્યારે જે પદની સાથે જ શબ્દ આવેલો હોય તે પદવાચક पार्थना नित्य गुण होय. सुगन्धः आपणिकःमां सुगन्धी पार्थ वेयनारने। गुर - भारत नथा, माटे सुगन्धः ३५ २डेश, सुगन्धिः नहि. 'थाना अर्यमा ५९] गन्धर्नु गन्धि थाय छे. घृतगन्धि, (५. ५-४-१३५ गन्धस्येदुत्पूति सुसुरभिभ्यः । अल्पाख्यायाम् । उपमानाच्च )
(ट) अङ्गुलि श६ ले दारुना गुप तरी हाय त्यारे अङ्गुल
थाय छे. पञ्च अङ्गुलयो यस्य तत्पञ्चाङ्गुलं दारु, ५९॥ पञ्चा
१लिहस्तः (पा. ५-४-११४ अङ्गुलेर्दारुणि ) (ठ) नासिकानी पडे उपस भावे भग२ आमो समास
કઈ પ્રસિદ્ધ નામના અર્થમાં આવે, અને જો તેની પહેલાં स्थूल सिवायने। माले ४ श-६ आवे तो तेनुं नस थाय छ. उद्गता नासिका यस्य स उन्नसः । ले नसनी पडे। खुर अथवा खरः साव्या हाय तो नस अथवा नस थाय छ. खुरणसः अथवा खुरणाः धे।ानी परी गर्नु ना४ छे ते अर्थात् २५टुं खरणसः-णाः । नासिकानी पडेलाले वि आवे तो तेनुं ग्र अथवा ख्य थ/ गय छे. विगता नासिका यस्य स विग्रः-विख्यः ( पा. ५-४-११८, ११८. अञ् नासिकायाः संज्ञायां नसं चास्थूलात् , उपसर्गाच्च वेग्रोवक्तव्यः । ख्यश्च )