SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ मे.व. शासतः ११३ श्री गाना धातुन वर्तमान स्तनां ३॥ तमा शासत् , ___ जक्षत्, चकासत्, दरिद्रत् , जाग्रत् , दीव्यत् अने वेव्यत्नां ३५॥ કરતી વખતે ન મૂકવામાં આવતું નથી. हि: म.व. शासत् शासतौ शासतम् शासता शासद्भ्याम् शासद्भिः બાકીનાં રૂપ માવત પુલિંગ પ્રમાણે કરવાં. ૧૧૪ નવલિંગનાં રૂપ કરતી વખતે ૧લી, ૪થા અને ૧૦મા ગણના ધાતુઓના પ્ર૦, કિં. અને સંવના દિવ.માં ન વચ્ચે મુકાય છે. છઠ્ઠા ગણના અને બીજા ગણુના ધાતુઓ જેમને છેડે આ છે તેનાં, स्यत् भने ष्यत् प्रत्ययवाणा आविष्य पृतना ३५॥ ४२ती मते ન વિકલ્પ લગાડવામાં આવે છે. બાકી બીજાં વર્તમાન કૃદન્તનાં રૂપમાં ન લાગતો નથી. प्र. ६. सं. ધાતુ ગણુ વર્ત. કુદત એ.વ. દિવ. म.व. भू १ भवत् भवत् भवन्ती भवन्ति नृत् ४ नृत्यत् नृत्यत् नृत्यन्ती नृत्यन्ति तड् १० ताडयत् ताडयत् ताडयन्ती ताडयन्ति विश् ९ विशत् विशत् विशन्ती-विशती विशन्ति या २ यात् यात् यान्ती-याती यान्ति अ २ अदत् अदत् अदती अदन्ति आप ५ आप्नुवत् आप्नुवत् आप्नुवती आप्नुवन्ति कृ ८ कुर्वत् कुर्वत् कुर्वती कुर्वन्ति गृह् ८ गृह्णत् गृहत् गृह्णती गृह्णन्ति भविष्य १० गम् २ गमिष्यत् गमिष्यत् गमिष्यन्ती गमिष्यती गमिष्यन्ति
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy