SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्री ना धातुमो तमर शास् , जक्ष कोरे धातुमानां વર્તમાન કૃદન્ત જે આંક ૧૧૩માં આપેલાં છે, તેમનાં નપુંસકલિંગનાં રૂપો કરતી વખતે પ્રતિ અને સંવિ.ના બહુવચનમાં વિકલ્પ મુકાય છે. मे.व. वि . ५.. दा (उने गए) ददत् ददत् ददती ददति-ददन्ति शास् शासत् शासत् शासती शासति-शासन्ति ૧૧૫ આ વર્તમાન કૃદન્તનાં સ્ત્રીલિંગનાંરૂપ કરતી વખતે નવલિંગનું પ્ર. વિ.નું રૂપ તેના મૂળ શબ્દ તરીકે લેવું, અને પછી તેને नदीना प्रत्यये। सावा.. मे.व. वि. म.प. भवत् नुं भवन्ती भवन्ती भवन्त्यौ भवन्त्यः यात् नु याती-यान्ती याती-यान्ती यात्यौ-यान्त्यो यात्यः-यान्त्यः ददत् नुं ददती ददती ददत्यौ ददत्यः बृहत् ( ५० भने न० ) माटुं, पृषत् , (५०) रिण भने (1०) मिन्दु, जगत् , (10)i - ३॥ गच्छत् पुलिंग भने નપુંસકલિંગની માફક કરવાં. मे.व. वि. म.व. बृहत् (५०) बृहन् बृहन्तौ बृहन्तः पृषत् पृषन्तः बृहत् (१०) बृहत् बृहती पृषत् पृषत् पृषती जगत् जगत् जगती । जगन्ति पूषन् पृषन्तो बृहन्ति पृषन्ति
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy