________________
१३४ अस्मद् भने युष्मन्ना ६ि०, २० भने ५०मा मे ३ विक्ष्ये
साप्या छ, ५ मा, नी, नः वा टुं। ३ ४ ५५ વાક્યના આરંભમાં, અગર શ્લેકના પાદના આરંભમાં, અને च, वा, ह, अह अने एव शम्दानी पछी, तमन् संसाधन વિભકિત પછી તરતજ વપરાતાં નથી.
Spis Härit24 ( Demonstrative Pronoun ) १३५ तद्, एतद् (मा), इदम् (आ) अने अदस् (त) मे दर्श
સર્વનામે છે. એમનાં પુત્ર, સ્ત્રી અને ન૦ લિંગમાં જુદાં જુદાં રૂપે થાય છે.
तद् (पुटिस) वि. स.व. हिव.
E
म.व.
KEE
त.
तेभ्यः
तेषाम्
# #
तेन
ताभ्याम् तस्मै तस्मात् तस्य- - तयोः तस्मिन्
तद् (स्त्रीसिंग) मे.व.
वि. सा ताम् तया
ताभ्याम्
म.व.
: : din :: ::
ताः
ताभिः ताभ्यः
तस्यै
तस्याः
तयोः
तासाम्
#
तस्याम्
तासु