________________
334
×(૬) નદીઓનાં નામ હેાય ત્યારે-પણ તે જુદા જુદા લિંગમાં होदा ई . गंगा च शोणश्च गंगाशोणम् प गंगा च यमुना च गंगायमुने
(૩) દેશનાં નામ જુદા જુદા લિંગમાં હોય ત્યારે.
कोसलाश्च कुरुक्षेत्रश्च
कोकुरुक्षेत्रम्
पशु गांधाराच
केकयाश्च गांधार केकयाः
गाभानां नाम भाटे इतरेतर इन्द्र यावे छे. अयोध्या च मथुरा च अयोध्यामथुरे, गोकुलश्च मथुरा च गोकुलमथुरे
(च) तुखानां नाम होय त्यारे.
यूका च लिक्षा च यूकालिक्षम् मत्कुणाश्च यूकाश्च मत्कुणयूकम् (क्षुद्रजन्तवः ५ २-४-८)
(૪) જે પ્રાણીઓની વચ્ચે નૈસર્ગિક
જૂ અને લીખ. માંકડા અને જૂએ.
વિરોધ હોય તેમનાં
नाम भाटे - ( येषां च विरोधः शाश्वतिकः २-४-९) सर्पश्च नकुलश्च सर्पनकुलम्, सिंहश्च मृगश्च सिंहमृगम्, मयूरश्व सर्पश्च मयूरसर्पम्
૬ નીચેની બાબતમાં સમાહાર દ્વન્દ્વ ઐચ્છિક રીતે આવે છે. वृक्षों, भृग, तृष्णु, धान्य, मसाला, पशुओ, तथा अश्ववडव, पूर्व ने अपर, उत्तर ने अधर थे शहानां लेउ હાય ત્યારે
प्लक्षाच न्यग्रोधाच प्लक्षन्यग्रोधम्-वाः चूतप्रियालपन साशनको विदारजम्ब्वर्क बिम्बबकुलाम्नकदम्बनीपाः
x विशिष्ठ लिङ्गोनदी देशोग्रामा २-४-७