SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ 334 ×(૬) નદીઓનાં નામ હેાય ત્યારે-પણ તે જુદા જુદા લિંગમાં होदा ई . गंगा च शोणश्च गंगाशोणम् प गंगा च यमुना च गंगायमुने (૩) દેશનાં નામ જુદા જુદા લિંગમાં હોય ત્યારે. कोसलाश्च कुरुक्षेत्रश्च कोकुरुक्षेत्रम् पशु गांधाराच केकयाश्च गांधार केकयाः गाभानां नाम भाटे इतरेतर इन्द्र यावे छे. अयोध्या च मथुरा च अयोध्यामथुरे, गोकुलश्च मथुरा च गोकुलमथुरे (च) तुखानां नाम होय त्यारे. यूका च लिक्षा च यूकालिक्षम् मत्कुणाश्च यूकाश्च मत्कुणयूकम् (क्षुद्रजन्तवः ५ २-४-८) (૪) જે પ્રાણીઓની વચ્ચે નૈસર્ગિક જૂ અને લીખ. માંકડા અને જૂએ. વિરોધ હોય તેમનાં नाम भाटे - ( येषां च विरोधः शाश्वतिकः २-४-९) सर्पश्च नकुलश्च सर्पनकुलम्, सिंहश्च मृगश्च सिंहमृगम्, मयूरश्व सर्पश्च मयूरसर्पम् ૬ નીચેની બાબતમાં સમાહાર દ્વન્દ્વ ઐચ્છિક રીતે આવે છે. वृक्षों, भृग, तृष्णु, धान्य, मसाला, पशुओ, तथा अश्ववडव, पूर्व ने अपर, उत्तर ने अधर थे शहानां लेउ હાય ત્યારે प्लक्षाच न्यग्रोधाच प्लक्षन्यग्रोधम्-वाः चूतप्रियालपन साशनको विदारजम्ब्वर्क बिम्बबकुलाम्नकदम्बनीपाः x विशिष्ठ लिङ्गोनदी देशोग्रामा २-४-७
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy