________________
33७ १५२।५ छ. म अजश्चाजा च अजौ, ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ, हंसश्च हंसी च हंसौ. या सिद्धान्त अनुसरीने विनतीय શબ્દોને પણ એકશેષ ઠક્કમાં લેવામાં આવે છે. જેમકે भ्राता च स्वसा च भ्रातरौ, पुत्रश्च दुहिता च पुत्रौ, माता च पिता च पितरौ, श्वश्रश्च श्वशुरश्च श्वशुरो, स च देवदत्तश्च तो. (पाणिनि १-२-१४, १-२-७०, ७१, १-२-७२. भ्रातृपुत्री स्वसूदुहितृभ्याम् । पिता मात्रा, श्वशुरः श्वश्वा । त्यदादीनि सबैनित्यम् ) शेष ६-६मां न्यारे ५० सने स्त्री० लि. नां पह। હોય, ત્યારે પુત્ર લિગનું જ લિગ કાયમ રહે છે; પણ જે પુત્ર લિ. સાથે ન લિંગ હોય, તો ન૦ લિ.નો પ્રયોગ
કરવો જોઈએ. ૯ દ્વન્દ સમાસના નીચેના કેટલાક સમાસો અનિયમિત છે.
द्योश्च पृथिवी च दिवस्पृथिव्यो (ते ४ प्रमाणे द्यावाभूमी, द्यावाक्षमे, उषासासूौँ ), जाया च पतिश्च जायापती, जम्पती, दम्पती, रात्रौ च दिवा च रात्रिर्दिवम् (तेल प्रमाणे अहर्दिवम् नक्तंदिवम् ) अक्षिणी च भ्रुवौ च अक्षिध्रुवम् , ऊरू च अष्ठीवन्तो च ऊर्वष्ठीवम् (ध अने धुंटण) दाराश्च गावश्च दारगवम् ,
धेनुश्वानड्वांश्च धेन्वनड्डहौ, स्त्री च पुमांश्च स्त्रीपुंसौ. १० नीयना सभासे। हमेशां पतरेत२६-६ छे. वाङ्मनसे, मधुसर्पिणी
(भध मने घी), शुक्लकृष्णौ, दधिपयसी अने दूध, अध्ययन तपसी, उलूखलमुसले ( ३९ीमा सने सामेडं ), ऋक्साम. नायेना सभासे। हमेशां समाहा२६-६मा हाय छे. गवाश्वम् , मांसशोणितम् मांस अने साही, उष्ट्रखरम् । मने गधेsi,
तृणोपलम् धास अने पत्य।. ૧૧ જ્યારે સગપણનો અર્થ દેખાડનાર તથા પુરોહિતને ધંધો
દર્શાવનાર કદ સ્વરાન્ત શબ્દો દ્વન્દ સમાસમાં એકત્ર થાય
૨૨