SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ 33७ १५२।५ छ. म अजश्चाजा च अजौ, ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ, हंसश्च हंसी च हंसौ. या सिद्धान्त अनुसरीने विनतीय શબ્દોને પણ એકશેષ ઠક્કમાં લેવામાં આવે છે. જેમકે भ्राता च स्वसा च भ्रातरौ, पुत्रश्च दुहिता च पुत्रौ, माता च पिता च पितरौ, श्वश्रश्च श्वशुरश्च श्वशुरो, स च देवदत्तश्च तो. (पाणिनि १-२-१४, १-२-७०, ७१, १-२-७२. भ्रातृपुत्री स्वसूदुहितृभ्याम् । पिता मात्रा, श्वशुरः श्वश्वा । त्यदादीनि सबैनित्यम् ) शेष ६-६मां न्यारे ५० सने स्त्री० लि. नां पह। હોય, ત્યારે પુત્ર લિગનું જ લિગ કાયમ રહે છે; પણ જે પુત્ર લિ. સાથે ન લિંગ હોય, તો ન૦ લિ.નો પ્રયોગ કરવો જોઈએ. ૯ દ્વન્દ સમાસના નીચેના કેટલાક સમાસો અનિયમિત છે. द्योश्च पृथिवी च दिवस्पृथिव्यो (ते ४ प्रमाणे द्यावाभूमी, द्यावाक्षमे, उषासासूौँ ), जाया च पतिश्च जायापती, जम्पती, दम्पती, रात्रौ च दिवा च रात्रिर्दिवम् (तेल प्रमाणे अहर्दिवम् नक्तंदिवम् ) अक्षिणी च भ्रुवौ च अक्षिध्रुवम् , ऊरू च अष्ठीवन्तो च ऊर्वष्ठीवम् (ध अने धुंटण) दाराश्च गावश्च दारगवम् , धेनुश्वानड्वांश्च धेन्वनड्डहौ, स्त्री च पुमांश्च स्त्रीपुंसौ. १० नीयना सभासे। हमेशां पतरेत२६-६ छे. वाङ्मनसे, मधुसर्पिणी (भध मने घी), शुक्लकृष्णौ, दधिपयसी अने दूध, अध्ययन तपसी, उलूखलमुसले ( ३९ीमा सने सामेडं ), ऋक्साम. नायेना सभासे। हमेशां समाहा२६-६मा हाय छे. गवाश्वम् , मांसशोणितम् मांस अने साही, उष्ट्रखरम् । मने गधेsi, तृणोपलम् धास अने पत्य।. ૧૧ જ્યારે સગપણનો અર્થ દેખાડનાર તથા પુરોહિતને ધંધો દર્શાવનાર કદ સ્વરાન્ત શબ્દો દ્વન્દ સમાસમાં એકત્ર થાય ૨૨
SR No.022964
Book TitleSanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorJethalal Govardhan Shah
PublisherGujarat Oriental Book Depot
Publication Year1940
Total Pages492
LanguageGujarati
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy