Book Title: Mruccha Katikam
Author(s): Sudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
३
अङ्कः श्लोकः ।
अङ्कः श्लोकः किं कुलेनोपदिष्टेन ... ८ २९ चालुदत्तविणाशाय ... ८ ४४
,, , ... ९ ७ चिन्तासक्तनिमग्नमन्त्रि- ९ १४ किं ते ह्यहं पूर्वरतिप्रसका ५ २९ चिरं खलु भविष्यामि १० १७ किं वं कटीतटनिवे ... १ २७ छन्नं कार्यमुपक्षिपन्ति ... ९ ३ किं लं पदैर्मम पदानि ... १ २२ छन्नं दोषमुदाहरन्ति ... ९ किं वं भयेन परिवर्तित- १ १७ | छायाथै ग्रीष्मसंतप्तो ... ४ १८ किं नु नाम भवेत्कार्य ... ८ ३९ छायासु प्रतिमुक्तराष्प ... ८ ११ किं नु स्वर्गात्पुनः प्राप्ता १० ४० जइ वज्जसि पादालं ... २ ३ किं पक्खध छिज्जन्तं ... १०.४ जदिच्छशे लम्बदशाविशालं ८ २२ किं पेक्खध शप्पुलिशं १० २४ जधा जधा वश्शदि अब्भ ५ १० किं भीमशेणे जमदग्गिपुत्ते १ २९ जयति वृषभकेतुर्दक्षयज्ञ- १० ४५ कुतो बाष्पाम्बुधाराभिः . १० ४१ जलधर निर्लज्जस्त्वं ... ५ २८ कृत्वा शरीरपरिणाहसुख- ३ ९ जाणन्तो वि हु जादिं ... ६ २१ कृत्वा समुद्रमुदकोच्छ्रय. ९ २२ जाणामि चारुदत्तं ... ६ कृत्वैवं मनुजपतेर्महालीकं ७ ८ जाणामि ण कीलिश्शं ... २ ६ केयमभ्युद्यते शस्त्रे ... १० ३८ जादी तुज्झ विसुद्धा ... ६ २३ केशवगात्रश्यामः ... ५ ३ जूदेण तं कदं मे ... २ को तं गुणारविन्दं ... ६ १३ जे अत्तबलं जाणिअ ... २ १४ कोऽयमेवविधे काले ... १० २६ जे चुम्विदे अम्बिकमादु. ८ क्षीरिण्यः सन्तु गावो ... १० ६. जेण म्हि गब्भदाशे - ... ८ क्षेमेण व्रज बान्धवान् ... ७ ७ ज्ञातीन्विटान्वभुज. ... ४ २६ खणेण गण्ठी खणजूलके मे ९ २ ज्ञातो हिं किं नु खलु ... ९ खलचरित निकृष्ट जात- ८ ३२ झाणज्झणन्तबहुभूशण ... १ २५ गता नाशं तारा उप ... ५ २५ णअलीपधाणभूदे ... १० गर्जन्ति शैलशिखरेषु ... ५ १३ ण अ लुअदि अन्तलिक्खे १० ९ गर्न वा वर्ष वा शक ... ५ ३१ णवबन्धणमुक्काए ... २ १ गुणप्रवालं विनयप्रशाखं ४ ३२ णहमज्झगदे शूले ... ८ १० गुणेषु यत्नः पुरुषेण कार्यः ४ २३ ण हु अम्हे चाण्डाला ... १० २२ गुणेष्वेव हि कर्तव्यः ... ४ २२ णिव्वक्कलं मूलकपेशिवणं १ ५२ घोणोन्नतं मुखमपाङ्ग- ... ९ १६ हादेहं शलिलजलेहिं ... ९ १ चन्दनश्चन्द्रशीलाढ्यो ... ६ २६ तक्किं ण कलअ कालण १० १ चाणक्केन जधा शीदा ... ८ ३५ तं तस्य खरसंक्रमं ... ३ ५