Book Title: Mruccha Katikam
Author(s): Sudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
Publisher: Tukaram Javaji
View full book text
________________
P. 166. L. 12-13 (Verse 8). Well Viraka! What do you point out and say without reserve-who has burst asunder the fetters and is taking off the cow-boy?
P. 166. L. 14-15 (Verse 9). Who has the sun in the eighth mansion of the horoscopic diagram, the Moon in the fourth, Venus in the sixth, or Mars in the fifth ?
P. 167. L. 1-2 (Verse 10). Tell me who has Jupiter in the eighth zodiac sign from the natal one and also Saturn in the ninth? Who dares carry the cowboy whilst Chandanaka is alive?
These five verses are in afia measure, praf in the sixth.
These planetary conjunctions are indicative of dire calamity and destruction. According to the commentator these forebode respectively pain, colic, fatuity, consumption, sorrow and abject poverty.
अष्टमो जन्मराशितोऽष्टमराशिस्थः । एवमन्यत्र । दिनकरः सूर्यः । जन्मतोऽष्टमसूर्यफलं मरणं यथाह बादरायणः।
हुतवहभयमारश्चंद्रजः सौख्यमुग्रं धनहरणमथार्किर्भार्गवश्चार्थलाभम् । मरणमथ पतङ्गः स्थाननाशं सुरेज्यः
सृजति निधनसंस्थो नेत्ररोगं च चन्द्रः । जन्मतश्चतुर्थचन्द्रफलं कुक्षिरोगः, यथाह स एव
सूक्ष्मां शास्त्रविबोधिकामपि धियं मूढां करोत्यंगिरा घोरां दुःखपरम्परां दिनकरः कुक्ष्यामयं चन्द्रमाः। सौम्यो रोगविनाशमिच्छति नृणां रोगक्षयं भार्गवो
भौमः शत्रुभयं चतुर्थभवने सौरिश्च वित्तक्षयम् ॥ जन्मतः शुक्रफलं मरणं, युवतिजनितं वैरं च, यथा
स्थिताः षष्ठे राशौ दिनकरमहीजाकैतनया बुधश्चन्द्रश्चैवं प्रचुरधनधान्यानि ददति । समृद्धिं शत्रूणां मनसिजविषादं सुरगुरु
भुंगुर्नाशं कुर्यायुवतिकृतवैरं च परमम् । जन्मतः पश्चममङ्गलफलमुद्वेगः यथा
दौर्भाग्यं शशलान्छनः क्षितिसुतश्चोद्विग्नतां चेतसः । जन्मतः षष्ठगुरुफलं-शत्रुवृद्धिर्मनोदुःखं च यथा
स्थिताः षष्ठे राशौ०. See above. जन्मतः नवमशनिश्चरफलं-अर्थनाशः यथा--
धर्मस्थाने दिनकरसुतो नाशमर्थस्य कुर्यात्. The position of the planets alluded to is to be taken from the